________________
।४।३१॥ इयुव्स्थानिनौ यौ स्त्रीदतौ तदन्ताच्छब्दात् परस्य तदतत्संबन्धिनः । सुश्रियाम् । सुश्रीणाम् । मुश्रियाम् । मुश्रियि । प्रकर्षेण ध्यायतीति प्रधीः॥किवृत्तेरसुधियस्तौ ॥२।१।५८॥ किबन्तेनैव या वृत्तिस्समासस्तस्याः सुधीवर्जितायाः सम्बन्धिनो धातोरिवर्गोवर्णयोः स्थाने स्वरादौ स्यादौ स्वौ स्याताम् । इयुवोरपवादः। प्रध्यौ। प्रध्यः। प्रध्यम् । प्रध्यः । प्रध्याम् । असुधियः किम् । सुष्टु ध्यायति सुधीः । मुधियौ । सुधियः। किन्वृत्तेरिति किम् । शुद्धा धीर्ययोस्तौ शुद्धधियो । गतिकारकास्युक्तानां प्राक् प्रत्ययोत्पत्तेः कृदन्तेन समासः । एवं परमधियो । दुःस्थिता धीर्ययोस्तौ दुर्षियौ । यत्क्रियायुक्ताः पादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति दुरित्यस्य धीशब्द प्रति गतित्वमेव नास्ति । यवक्रीः । स्वरादौ संयोगादितीयादेशे सुधीवद्रूपाणि । सह खेन वर्तते सखः तमिच्छति सखायमिच्छति वा सखीयति ततः किए अल्लोपयल्लोपौ । अल्लोपस्य स्थानिवत्त्वात् योऽनेकखरस्येति यत्त्वे प्राप्ते को लुप्तं न स्थानिवत् । सखीः । सख्यौ । सुतमिच्छति सुतीः । खितिखीतीय उरित्यत्र दीर्घस्यापि ग्रहणात् । सख्युः २ । सुत्युः । २। लूनमिच्छति लूनीः । क्षाममिच्छति क्षामीः, प्रस्तीममिति प्रस्तीमीः । एषां ङसिङसोर्यत्वे कृते ॥ क्कादेशोऽपि ॥२।१। ६१॥ परे कार्य स्यादिविधौ च कर्त्तव्ये असन् ज्ञेयः । इति नस्वमत्वयोरसत्त्वादुर् । लन्युः २ । क्षाम्युः २ । प्रस्तीम्युः २। शुष्कीपक्वीशब्दयोस्तु कत्ववत्त्वयोरसत्त्वात् तीत्वेऽपि यत्वाभावान उर् । शुष्कियः २। पकियः २ । उन्नीः। उन्यौ । उन्न्यः । उन्न्याम् । ग्रामण्याम् । सेनान्याम् । परमं नयति परमनीः । परमन्यौ । परमश्चासौ नीश्चेति विग्रहे परमनीः । परमनियो । परमनियः । इतीदन्ताः । साधुर्मुनिवत् । इत्युदन्ताः । हूहूः। हूतौ । हूहः । हूहूम् । हूहून् । अतिचमू। अतिचम्बौ । शेष बहुश्रेयसीवत् । सुलूः मुल्यौ । खलपूः । खलप्वौ । अत्र स्याधुत्पत्तेः प्रागेव किबन्तेन समासः। उल्लूरुबीवत् । भूः सुधीवत् । इन्भवतीति इन्भूः॥हन्पुनर्वर्षाकारैर्भुवः॥२।१।५९॥ दृन्नादिभिः सह किमृत्तिसम्बन्धिनो भुवो धातोरुवर्णस्य स्वरादौ स्यादौ वा स्यात् ॥ हनम्बौ । पुनवौं । वर्षाम्वौ । कारभ्वौ । करबौ । का