________________
हेमप्रभा
१५३
किरो धान्ये ॥ ५ । ३ । ७३ ॥ न्युदोभावाकत्रोर्घञ् । निकार उत्कारो वा धान्यस्य । राशिरित्यर्थः । धान्य इति किम् ? | फलनिकरः ॥ नेर्बुः ॥ ५ । ३ । ७४ ॥ निपूर्वाणोतेर्वा धान्यविशेषेऽर्थे भावाकत्रोधेन ॥ नीवारा बीहयः ॥ इणोऽभ्रेषे ॥ ५ । ३ । ७५ || नेर्भावाकत्रोर्घञ् ।। स्थितेरचलनमभ्रेषः । न्यायः । अभ्रेष इति किम् ? । न्ययं गतचौरः ॥ परेः क्रमे ॥ ५ । ३ । ७६ ॥ क्रमः परिपाटी । तद्विषयार्थात्परिपूर्वादिणो घञ् । तव पर्यायो भोक्तुम् । क्रम इति किम् ? । पर्ययो गुरोः ॥ व्युपाच्छीङः ॥ ५ । ३ । ७७ ॥ क्रमे भावाकत्रोधैन् । तव राजविशायः । मम राजोपशायः । क्रम इति किन ? । विशयः ॥ हस्तप्राप्ये चेरस्तेये || ५ | ३ | ७८ ॥ भावाकर्त्रीर्घञ् । पुष्पप्रचायः । हस्तप्राप्य इति किम् ? | पुष्पमचर्यं करोति वृक्षाग्रे । अस्तेय इति किम् ? । स्तेयेन पुष्पप्रचर्थं करोति ॥ चितिदेहावासोपसमाधाने कश्वायेः । ५ । ३ । ७९ ॥ चेर्भावाकर्घन् । चितिर्यज्ञेऽग्निविशेषस्तदाधारो वा । आकायमनि चिन्वीत | काय देहः । ऋषिनिकायः । उपसमाधानमुपर्युपरि राशीकरणम् । गोमयनिकायः ॥ सवेऽनूर्ध्वे ॥ ५ । ३ । ८० ।। नास्ति कुतश्चिदूर्ध्वमुपरि किञ्चियस्मिन् सोऽनूर्ध्वः, तस्मिन् समुदायेऽर्थे चिनोतेर्भावाकत्रोधेन् । तद्योगे चादेः कः । तार्किकनिकायः । सङ्घ इति किम् ? । सारसमुच्चयः । । अनूर्ध्व इति किम् ? । शुकरनिचयः ॥ माने ॥ ५ । ३ । ८१ ॥ गम्ये धातोर्भावाकत्रोर्घञ् । एको निष्यावः । समित्सङ्गाहः । मान इति किम् ? । निश्वयः ॥ स्थादिभ्यः कः ॥ ५ । ३ । ८२ ।। भावाकर्त्रीः । आखूत्थः । प्रस्थः प्रपा | ट्वितोऽथुः || ५ | ३ | ८३ घाती
Test | वेपथुः ॥ इवितस्त्रिमक्तत्कृतम् ॥ ५ । ३ । ८४ ।। इवितो धातोर्भावाकत्र स्त्रिमक् तेन कृतमित्यर्थे । पवित्रमम् ॥ यजिस्वपिरक्षियतिप्रच्छो नः || ५|३|८५|| भावाकर्त्रीः ॥ यज्ञः । स्वप्नः । रक्षणः । यत्नः! प्रश्नः । • विच्छोन ॥ ५ । ३ । ८६ ।। भावाकत्रः । विश्नः ॥ उपसर्गाद्दः किः ।। ५ । ३ । ८७ ।। भावाकत्रो । आदिः
'उणादयः प्रक०
१५३