________________
PREASS-5554
पग्रहः त्रुवस्य ॥ समो मुष्टौ । ५।३ । ५८ ॥ सम्पूर्वाग्रहेसृष्टिविषये धात्वर्थे भावाकोंर्घ ॥ मुष्टिरहगुलिसन्निवेशो न परिमाणम् । संग्राहो मल्लस्य । मुष्टाविति किम् ? । संग्रहः शिष्यस्य । युरोः॥५॥ ३॥ ५९॥ सम्पूर्वाद्धावाकोंर्घञ् ॥ संयावः। संदावः । संद्रावः ॥ नियश्चानुपसर्गादा ॥५।३।६०॥ युदोर्भावाकोंघंञ् ॥ नयः । नायः । यवः । यावः । दवः । दावः । द्रवः । द्रावः । अनुपसर्गादिति किम ? । प्रणयः ॥ वोदः ॥५
३।६१ ॥ नयतेर्भावाकोंर्घ ॥ उन्नायः । उन्नयः ।। अवात् ॥५। ३। ६२ ॥ नयते वाकळधब् । अवनायः ॥ परेधु ते ॥५।३। ६३ ।। नयते तविषये धात्वर्थे भावाकत्रो । परिणायेन शारीन् हन्ति । समन्तान्नयनेनेत्यर्थः । यत इति किम् ? । परिणया कन्यायाः । भ्रुवोऽज्ञाने वा ॥५।।६४ । परिपूर्वाद्भावाकत्रोर्घजू।। परिभावः । परिभवः । अवज्ञान इति किम् ? । समन्ताद्भवनं परिभवः॥ यज्ञे ग्रहः ।। ५।३।६५॥ परिपूर्वाद् अहेर्यज्ञविषये प्रयोगे भावाकत्रोघ । पूर्वपरिग्राहः । उत्तरपरिग्राहः । वेदेयं ज्ञानभृताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? । परिग्रहः कुटुम्बिनः ॥ संस्तोः ॥५।३।६६ ॥ यज्ञविषये भावाकोर्घञ् ॥ संस्तावश्छन्दोगानाम । समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते । यज्ञे इत्येव । संस्तवोऽन्यदृष्टे ॥ प्रात्सदस्तोः ॥५।३ । ६७ ॥ भावाकत्रोर्घ । प्रस्रावः । प्रद्रावः । प्रस्तावः ॥ अयज्ञे स्त्रः।।५।३।६८॥ पाद्भावाकत्रोद्यन्न ॥ प्रस्तारः । प्रणिप्रस्तारः । अयज्ञ इति किम् ? । बहिष्मस्तरः ॥ वेरशब्दे प्रथने ॥५।।६९ ॥ स्व. जातेघव । विस्तार पटस्य । प्रथन इति किम् ? । तृणस्य विस्तरः । अशब्द इति किम् ? । वाक्यविस्तरः ॥छन्दोनाम्नि ॥५।३।७० ।। : स्तृणाते वाकतोपत्र । विष्टारपशक्तिश्छन्दः॥ क्षुश्रोः॥५। ३ । ७१ ॥ विपूर्वाद्भावाकत्रोपा । विक्षावः । विश्रावः ॥ न्युदोग्रः ॥ ५।३ । ७२ ॥ भावाकत्रों घं। निगारः । उद्गारः॥