________________
हेमप्रभा
१५२
1
निपानम् । भावेऽनुपसर्गात् || ५ | ३ | ४५ ॥ होडल वाचोत् । भाव इति किम् ? । व्याध्ये ह्रायः । अनुपसदिति किम् ? | आह्वाः । हनो वा वधू च ॥ ५ । ३ । ४६ || अनुपसर्गाद् भावेऽल् वा । वधः । घातः । अनुपसर्गादित्येव । सङ्घातः ॥ व्यधजपमधः || ५ | ३ | ४७ ॥ अनुपसर्गाद् भावकरलू । बहुवचनाद्भाव इति निवृत्तम् । व्यधः । जपः । मदः । अनुपसर्गादित्येव । आव्याधः । उपजापः । उन्मादः ॥ नवा क्वणय महसस्वनः। ५ । ३ । ४८ || अनुपसर्गाद्भावाकरलू । क्वणः । क्वाणः । यमः । यामः । इसः । इासः । स्वनः । स्वानः ॥ आङो रुप्लोः ॥ ५ । ३ । ४९ ।। भावाकरल् वा । आरवः । आरावः । आप्लवः । आप्लावः । आङ इति किम् ? । विरावः । विप्लवः । वर्षविघ्नेऽवाद्ग्रहः || ५ | ३ |५० ॥ भावाकरल् वा । अवग्रहः । अवग्राहः । दृष्टेः प्रतिबन्ध इत्यर्थः । वर्षविघ्न इति किम् ? । अवग्रहः पदस्य । प्राद्रश्मि तुलासूत्रे ॥ ५ । ३ । ५१ ॥ ग्रहेर वा । प्रगृह्यत इति प्रग्रहः । प्रग्राहः । अश्वादेः संयमनरज्जुस्तुलासूत्रं च । प्रग्रहोऽन्यः । घृगो वस्त्रे ॥ ५ ॥ ३।५२|| प्राद्भावाकर्त्रीरं वा । प्रवृण्वन्ति तमिति प्रवरः । प्रावारः । घञ्युपसर्गस्य बहुलमिति दीर्घः । अन्ये तु प्रापूर्व एव वृणोतिः स्वभावाद्वस्त्रविशेषे वर्त्तते । तेन प्रावारः प्रावर इति भवति । वस्त्र इति किम् ? । प्रवरो यतिः ॥ उदः श्रः ||४|३|५३॥ भावाकर्त्रीरल् वा । उच्छ्रयः । उच्छ्रायः || युपूद्रोर्घ || ५|३|५४ || उदो भावाकत्रः । अलोऽपवादः । वेति निवृत्तं पृथग्योगात् । उद्यावः । उत्पावः उद्भावः ॥ ग्रहः ॥ ५ । ३ । ५५ ॥ उत्पूर्वाद्भावाकर्घञ् । उद्ग्राहः । उद इत्येव । ग्रहः । विग्रहः ॥ न्यवाच्छापे || ५ । ३ । ५६ ॥ ग्रर्गम्ये भावाकर्घ । निग्राहो ह ते वृषल भूयात् । अवग्राहो ह ते जाल्म भूयात् । शाप इति किप् ? । निग्रहचौरस्य || प्रालिलप्सायाम् ॥ ५ । ३ । ५७ ॥ ग्रहेर्गम्यायां भावाकर्घञ् । पात्रप्रग्राहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायामिति किम् ? ।
उणादयः प्रक०
१५२