SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ RIS न्यः । उपहन्यते समीप इति ज्ञायते इत्युपध्न आसनः । उपघातोऽन्यः ॥ मूर्तिनिचिताभ्रे घनः ॥ ५ । ३ । ३७ ॥ हन्तेर्मूल्दावर्थेऽल प्रत्ययो घनादेशश्च निपात्यते । मृतिः काठिन्यम् । अभ्रस्य घनः ।। ४ काठिन्यमित्यर्थः । निचितं निरन्तरम् । घनाः केशाः। अभ्रं मेघः, तत्र, घनः । कथं घनं दधि?, गुणशब्दोऽयम् । तद्योगाद् गुणिनि वर्तते ॥ व्ययोद्रो करणे ॥५।३।३८ ॥ इन्तेरल धनादेशश्च निपात्यते । विहन्यते तिमिरमनेन विघनः । अयोधनः । द्रुघनः कुठारः ॥ स्तम्बानश्च ॥ ५।३।३९॥ हन्तेरल घनादेशश्च निपात्यते करणे । स्तम्बध्नो दण्डः । स्तम्बघनो यष्टिः । स्त्रियां परत्वादनडेव । स्तम्बहननी यष्टिः। करण इत्येव । स्तम्बहननं स्तनपातः ॥ परेर्घः ॥५॥३॥ ४०॥ परिपूर्वाद्धन्तेरल घादेशश्च करणे निपात्यते ॥ परेर्यायोगे ॥ २३ । १.३॥ रस्य लो वा । पलिघः । परिघः । पल्यः । पर्यङ्कः । पलियोगः । परियोगः ॥ ऋफिडादीनां डच IF लः ॥२।३।१०४॥ एषामृर लुलं वा । ऋफिडः । लुफिलः । ऋतकः । तृतकः । कपरिका । कपलिका | द्र । आकृतिगणोऽयम् । संयुक्तस्यादेश्च न दृश्यते । पाण्डुः। डीनः॥ जपादीनां पो वः ।।२।३।१०५ ॥वा। भजवा । जपा । पारावतः । पारापतः । त्रिविष्टपम् । त्रिपिष्टपम् । जपादयः प्रयोगतोऽनुसतव्याः ॥ ह्वः समाया यो पतनाम्नोः ॥५।३।४१ ॥ करण इति निवृत्तम् । द्यूतनाम्नोर्यथासंख्य समापर्वो दापर्वाच होड लू हयादेशश्च निपात्यते । समाहयः पाणिधूतम् । आह्वयो नाम ॥ न्यभ्युपवेश्चिोत् ॥ ५। ३। ४२ ॥ दयतेदर्भावाकोरल् तत्सन्नियोगे । निहवः । अभिहवः । उपहवः । विहवः ॥ आङो युद्धे ॥५।३ । ४३ ।। हो भा वाकत्रोरल वा । आहवो युद्धम् । अन्यत्र आहायः । आहावो निपानम् ॥ ५।३।४४ ॥ पशुशकनीनां पानार्थ कृतो जलाधारो निपानम् । तदर्थादाङ्पूर्वाद् हो भावाकोरल् आहाबादेशश्च निपात्यते । आहावो DURRAHLEN फिडः । लुफियागः । परियो वायोगे। K
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy