SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ निधिः || व्याप्यादाधारे || ५ | ३ | ८८ ॥ दः किः जलधिः ॥ अन्तर्द्धिः || ५ | ३ | ८९ ॥ अन्तःपूर्वाद्धागो भावाकर्त्रीः किः । अन्तर्द्धिः । अभिव्याप्तौ भावेऽनञिन् ।। ५ । ३ । ९० ।। गम्यायां धातोः ॥ संरवणम् । सांराविणम् । अभिव्याप्तौ किम् ? । संरावः ॥ स्त्रियां क्तिः ॥ ५ । ३ । ९१ ॥ धातोर्भावाकत्रः ॥ घञोऽपवादः । कृतिः । स्तुतिः । स्त्रियामिति किम ? कारः । तेर्ग्रहादिभ्यः || ४ | ४ | ३३|| एभ्य एव परस्य स्वाद्यशित आदिरि - टू ॥ निगृहीतिः । अपस्निहितिः । ग्रहादिभ्य एवेति नियमादन्यत्र न । शान्तिः विपरीत नियमस्तु न, परोक्षायामिटो दीर्घ निषेधात् । अपाच्चार्याश्चः तौ ॥ ४ । २६६ ॥ अपचितिः । ह्लादो हदिति हृदादेशः । इतिः । ऋल्वादेरिति नत्वम् | तीर्णः । लुनिः धूनिः ॥ श्रवादिभ्यः ॥ ५ । ३ । ९२ ।। भावाकत्रः स्त्रियां क्तिः । वक्ष्यमाणैः क्वि वादिभिः सह समावेशार्थे वचनम् । श्रुतिः । प्रतिश्रत् । संपत्तिः । सम्पत् । स्तूयते इज्यते इष्यतेऽनयेति स्तुतिः इष्टिः । इष्टिरिति संज्ञाशब्दत्वात्करणेऽपि क्तिरेव नानट् । अन्यत्र तु स्पर्दे परत्वात्स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ' इति न्यायः ॥ समिणासुर्गः ॥ ५ । ३ । ९३ || भावाकत्रः स्त्रियां क्तिः । समितिः | आमृतिः ।। सातिहेति. यूतिजूतिज्ञप्तिकीर्त्ति ॥ ५ । ३ । ९४ ॥ भावाकत्रैर्निपात्यते || सिनोतेः सुनोतेः स्यतेर्वा आत्वमित्वाभावश्च निपात्यते । सातिः । हिनोतेर्गुणे हन्तेरन्त्यस्वरादेरेत्वे वा हेतिः । यौतेर्यवतेश्व दीर्घत्वे यूनिः । जूतिः। इप्तेईप्तिः । कीर्त्तयतेः कीर्त्तिः । आभ्यां ण्यन्तलक्षणेऽनो न । कीर्त्तनेत्यपि कश्चित् || गारापचो भावे || ५ | ३ |९५ || स्त्रियां क्तिः || प्रगीतिः | संगीतिः । प्रपीतिः । पक्तिः । उपसर्गादात इत्यस्यापवादः ॥ स्थो वा ।। ५ । ३ । ९६ ।। भावे स्त्रियां 1 । स्थितिः । आस्था | आस्पटिव्रज्यजः क्यप् ॥ ५ । ३ । ९७ ॥ भावे स्त्रियाम् । आस्या | अद्या । व्रज्या | इज्या ॥ भृंगो नाम्नि ॥ ५ । ३ । ९८ ॥ भावे स्त्रियां क्यप् । भृत्या । नाम्नीति किप १ । भृतिः ॥ समजनिप
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy