________________
हेमत्रभा
१५४
न्मिषदशी सुग्विदिचरिमनीणः || ५ | ३|९९ भावाकर्त्रीः स्त्रियां नाम्नि क्यप् । समज्या । निपत्या । निपथ्या । । शय्या | सुत्या । विद्या । चर्या । मन्या । इत्या | नाम्नीत्येव । संवीतिः ॥ कृगः श च वा ||५|३|१००॥ भावाकर्त्रीः क्यपू । क्रिया । कृत्या । कृतिः ॥ मृगयेच्छायाञ्चातृष्णा कृपाभाश्रान्त||५|३|१०१ ॥ एते स्त्रियां निपात्यन्ते । तत्रेच्छा भाव एव । शेषास्तु भावाकर्त्रीः । अन्ये तु सर्वान् भाव एवानुमन्यन्ते । मृगयतेः शः शबू च क्यपवादो निपात्यते । या । इच्छतेः शः क्याभावश्च । इच्छा । याचिष्येर्ननङौ । याचा । तृष्णा । क्रपेरङ् रेफस्य च ऋकारः । कृपा । भातेरङ् । भा । श्रत्पूर्वादन्तः पूर्वाच्च दधातेरङ् । श्रडा । अन्तर्द्धा ॥ परेः सृचरेर्यः || ५|३|१०२ ॥ भावाकर्त्रीः स्त्रियाम् । परिसय परिचर्या । परेरिति किम् ? । संसृतिः ॥ वाऽटाटयात् ॥ ५ । ३ । १०३ ।। स्त्रियां भावाकर्यः || आटाटचा । अटाटा || जागुरश्च ॥ ५ । ३ । १०४ ॥ भावाकर्त्रीः स्त्रियां यः । जागरा | जाग ॥ शंसिप्रत्ययात् || ५ | ३ | १०५ || भावाकर्त्रीः स्त्रियामः ॥ प्रशंसा । गोपाया || केटो गुरोर्व्यञ्जनात् ॥ ५ ॥ ३। १०६ ॥ धातोर्भावात्रः स्त्रियामः ॥ ईहा । क्तेट इति किम् ? । स्रस्तिः ॥ षितोऽङ् || ५ । ३ । १०७ ॥ ardhanaः स्त्रियाम् ॥ पचा | बरा | भिदादयः ॥ ५ । ३ । १०८ ।। भावाकर्त्रीः स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते । भिदा । छिदा | भषीभूषिचिन्तिपूजिकथिकुम्बिचचि स्पृहितोलिदोलिभ्यः ।। ५ । ३ । १०९ ॥
ण्यन्तेभ्यः स्त्रियां भावाकर्त्रीरङ ॥ भीषा । भूषा । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । स्पृहा । तोला । दोला | बहुवचनाद्यथा दर्शनमन्येभ्योपि भवति । पीडा । जना ॥ उपसर्गादातः ॥ ५ । ३ । ११० ॥ स्त्रियां भावाकरड् । उपदा । उपसर्गादिनि किम् ? । दत्तिः ॥ णिवेश्यास श्रन्धघट्टवन्देरनः || ५ | ३ | १११ ॥ स्त्रियां भावाकर्त्रीः ॥ कारणा | वेदना । आसना । श्रन्धना । घटना | वन्दना || इषोऽनिच्छायाम् ॥ ५ । ३ । ११२ ।।
उणादयः प्रक०
१५४