________________
BEASE
स्त्रियां भावाकारिनः ॥ अन्वेषणा । अनिच्छायामिति किम् ? इष्टिः॥.पर्यधेर्वा ।।५।३।११३ ॥ अनिच्छा| र्यादिषेर्भावाकः खियामनः॥ पर्येषणा। परीष्टिः ।। ऋत्सम्पदादिभ्याक्विा ॥५।३। ११४ ॥ स्त्रिया ६ भावाकों: ।। क्रुत् । युत् । सम्पत् विपत् ॥ भ्यादिभ्यो वा५।।११५॥ खियां भावाकोंः क्विम् ।। भी।
भीतिः। ही। हीतिः ॥ व्यतिहारेऽनिहादिभ्यो अः॥६।३। ११६ ॥ धातुभ्यः स्त्रियाम् ॥बाहुलकादावे । नित्यं अविनोऽण ॥ व्यावक्रोशी । अनीहादिभ्य इति किम् ? । व्यतीहा । व्यतीक्षा । नमोऽनिः शापे ॥५।३ । ११७ ॥ पराडातोर्गम्ये भावाकोंः खियाम् ॥ अजननिस्ते वृषल भूयात् । एवमजीवनिः । शाप इति किम् ? । अकृतिस्तस्य पटस्य ॥ ग्लाहाज्यः॥५।३। ११८॥ त्रियां भावाकारनिः । ग्लानिः । हानिः । ज्यानिः ॥ प्रमाख्याने वेञ् ॥ ५।३।११९ ॥ गम्ये स्त्रियां भावाकार्धातोः। वावचनाद्यथाप्राप्तं च । कान्त्वं कारिं का. रिका क्रियां कृत्यां कृति वाकार्षीः । सर्वां कारि कारिका क्रियां कृत्यां कृति वाकार्षम् । एवं गणि गणिकामित्यादि ॥ पर्यायाह!त्पत्तौ च णकः ॥५।३।१२० ॥ एष्वर्थेषु प्रश्नाख्यानयोश्च गम्ययोः स्त्रियां भावाकोर्षातोर्णकः ॥ पर्यायः क्रमः । भक्त आसिका शायिका । अहणमईः योग्यता । अर्हति भवान् इक्षुभक्षिकाम् । ऋणम् । इक्षुभक्षिकां मे धारयसि । इक्षुभक्षिका मे उदपादि। कां त्वं कारिकामकार्षीः ?। सर्वो कारिकामकार्षम् । बाहुलकात्क्वचिन्न । चिकीर्षा । बुभुक्षा मे उदपादि । प्रश्नाख्यानयोगेऽपि पर्यायादिषु परत्वात् णक एवं ॥ नाम्नि पुंसि च ॥ ५।३।१२१ ॥ धातोः स्त्रियां भावाकोंर्नाम्नि णकः ॥ यथालक्ष्य पुंसि च । प्रच्छर्दिका । अरोचकः। विचर्चिका । सालभञ्जिका । बहुलाधिकारान्नेह । शिरोतिः॥ भावे ॥५।३ । ११२ ।। धात्वर्थनिर्देशे त्रियां धातोर्णकः । आसिका । शायिका क्लीवे कः॥५।३।१२३ ॥ भावे धातोः ॥ घनाद्यपवादः । स्त्रियां