________________
D%
| इयते वादेशश्च । अकि अचिरन्तनम् । आदिग्रहणादन्येऽपि ।। स्रोश्चिक ॥ ८७१ ॥ स्रगती इत्यस्मात् चिक प्रत्ययो भवति । मुक् जुहूमभृति अग्निहोत्रभाण्डम् ॥ सुचौ । नुवः । इकार उच्चारणार्थः । ककारः किकार्याथः
॥ तनेड्वच् ॥ ८७२ ॥ तनूयी विस्तारे इत्यस्मात् डिवच प्रत्ययो भवति । त्वक् शरीरादिवेष्टनम् ॥ पारे। ४ रज् ॥ ८७३ ॥ पारण कर्मसमाप्तावित्यस्मादज प्रत्ययो भवति । पारक् शाकविशेषः प्राकारः सुवर्ण रत्न च & पारजौ। पारजः॥ ऋधिधिभिषिभ्यः कित् ॥ ८७४ ॥ एभ्यः किदज् प्रत्ययो भवति । ऋधौच वृद्धौ
। ऋधक समीपवाची अव्ययम् । प्रथिष् पख्याने । निर्देशादेव वृत । पृथक नानार्थेऽव्ययम् । भिष सौत्रः। भि. षक वैद्यः । भिषजौ । भिषजः ॥ भूपणिभ्यामिज भुरवणी च ॥ ८७५ ॥ भृपणिभ्यामिज़ प्रत्ययो यथासंख्य भुर वण इत्यादेशौ च भवतः । मुंग भरणे । मुरिक बाहुः शब्दः भूमिः वायुः एकाक्षराधिकपाद च ऋक छन्दः । पणि व्यवहारस्तुत्योः । वणिक् देहिकः ॥ ८७५ ॥ वशेः कित् ॥ ८७६ ॥ वशक कान्तावित्यस्मात किदिज प्रत्ययो भवति । उशिक कान्तः उशीरम् अग्निः गौतमश्च ऋषिः ॥ लधेरटू नलुक् च ॥ ८७७ ॥ | लघुक गतावित्यस्मात् अट् प्रत्ययो नलोपश्चास्य भवति । लघट् वायुः लघु च शकटम् ॥ सतरह ॥ ८७७ ॥ WA गवावित्यस्मादह प्रत्ययो भवति । सरह वृक्षविशेषः मेघः उष्ट्रजातिश्च ॥ इंडेरविड इस्वश्च ॥ ८७९ ।।
ईडिक स्वतावित्यस्मादविड् प्रत्ययो इस्वश्चास्य भवति । इडविट् विश्रवाः ॥ क्विपि म्लेच्छश्च वा ।। ८८९ ॥ सोलेरीडेच क्विपि प्रत्यये वा इस्वो भवति । अत एव वचनात् क्विपू च ॥ म्लेच्छ अव्यक्ते शन्दे । म्लेट
मिलट्र उभय म्लेच्छजातिः । ईद इह स्वामी मेदिनी च ॥ तृपेः कत् ।। ८८१ ॥ तृपौच प्रीतावित्यस्मात किदत प्रत्ययो भवति । तृपत् चन्द्रः समुद्रः तृणभूमिश्च ॥ संश्चदेहत्साक्षादादयः ॥ ८८२ ॥ एते कम
REC