________________
हेमप्रभा - ॥ ७२॥ तूं
३७ ॥ कर्त्तरि वाच्ये धातोः । भवान् कन्याया वोढा । सप्तम्या दाधा माभूदित्यर्हे तृज्विधानम् ॥ अच् ॥ ५ । १ । ४९ ॥ धातोः । करः । इरः । पचः । पठः ॥ अचि || ३|४|१५ ॥ यङो लुप् । चेच्यः । नेन्यः ॥ नोतः || ३|४|१६|| विहितस्य च परे लुप् । योयूयः । रोरूयः ॥ लिहादिभ्यः ॥ ५ । १ । ५० ।। अच् । लेहः । शेषः । सेवः । मेषः । न्यग्रोधः । दशैः । कद्वदः । अनिमिष इति बहुलाधिकारात् कोऽपि । पृथग्योगो बाधकबाधनार्थः । बहुबचनाकृतिगणार्थम् || चराचरचलाचलपतापतवदावदघनाघनपाट्र्परं वा ॥ ४ । १ । १३ ॥ एते अचि कृतद्विश्वादयो वा निपात्यन्ते । चराचरः । चलाचलः । पतापतः । वदावदः । घनाघनः । पाटूपटः । पक्षे चरः । चलः । पतः। वदः । हनः । पाटः । केचित्तु पटूपट इति निपातयन्ति । चिक्लिदचक्नसम् ॥ ४ । १ । १४ ॥ केचि च कृतद्विवं निपात्यते । चिक्लिदः । चक्नसः । यद्वोभयत्र घर्थे कः । चक्रुः । ययुः । वभ्रुः इत्यौणादिकाः । बुवः || ५ | १ | ५१ ॥ अजन्तो निपात्यते । ब्राह्मणमात्मानं ब्रूते ब्राह्मणब्रुवः । अण्वचादेशगुणबा - धनार्थं निपातनम् । मयसितस्य ।। २ । ३ । ४७ ।। परिनिवेः सस्य षः । परिषयः । निषयः । विषयः परिषितः । निषितः । विषितः । सय इति सिनोतेरजन्तस्यालन्तस्य घान्तस्य वा सित इति क्तान्तस्य रूपम् । स्यतेर्वा नियमार्थम् परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यादिति । तेन प्रतिसित इत्यादि सिद्धम् ॥ निर्दुः सुवेः समस्तेः ॥ २ । ३ । ५६ ॥ सस्य षः । निःषमः । दुःषमः । सुषमः । विषमः । निःपूतिः । दुःषृतिः । सुषूतिः विषूतिः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् सुषमेत्यादि । समसूतीति नाम्नोग्रहणाद्धातोर्वैरूप्ये च न भवति । अन्ये तु समसूत्योत्वरेच्छन्ति ॥ वेः स्वन्दोऽक्तयोः ।। २ । ३ । ५१ ॥ सस्य वा विष्कन्ता । विस्कन्ता । न चेत् क्तक्ततू स्याता ? | विस्कन्नः । विस्कन्नवान् ॥ परेः ॥ २ । ३ । ५ । स्कन्दः सस्य षो वा । परिष्कन्ता
कृदन्तः प्रक्रिया
॥७२॥