________________
हेम
४३
केशानावापयति शोषयतीत्यर्थः । पाशाच्छासावे व्याहो यः ॥ ४ । २ । २० ।। णावन्तः । वे इस्यनात्वेन निदेशाद् वा गतिगन्धनयो: ओवै शोषणे इत्यनयोर्न । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् । पाययति । अपीपयत् । पैं इत्यस्येदम् । पिचतेस्तु ॥ ङे विवः पीप्य् ||४|११३३ ॥ ण्यन्तस्य न चाय द्विः । अपीष्यत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्राययति ॥ णौ सनि ॥ ४१ ॥ ८८ ।। विषये हृयतेः सस्वरान्तस्था य्हत् । अजूहवत् । अजुहावत् । विषयविज्ञानादन्तरङ्गमपि यकारागमं बाधित्वात् ॥ स्कायः स्फाव् ||४|२|२२|| णौ। स्फावयति । अभेदनिर्देशोऽन्ताधिकारनिवृत्यर्थः ॥ शदेरगतौ शात् ॥ ४२ ॥२३॥ णौ । पुष्पाणि शातयति । अगताविति किम् ? । गोपालको गाः शादयति । गमयतीत्यर्थः । साहयति । ज्वर्जनान्न पत्वम् । न्यसीषइत् । एवं पर्यसीषिवत् । व्यतस्तम्भत् । प्राणयति । प्राणिणत् । पर्याणिणत् । पर्यानिनत् । न बदनं संयोगादिः । औब्जिजत् । आडिडत् । औन्दिदत् । अयिरः । आर्चिचत् ॥ रभोऽपरोक्षाशवि ॥ ४ । ४ । १०२ स्वरादौ प्रत्यये स्वरात्परो नोऽन्तः । आरम्भयति । अपरोक्षाशत्रीति किम् ? । आरेमे | आरभते । लभः ॥ ४ ॥ ४ । १०४ ॥ पूर्वविषये स्वरात्परो नोऽन्तः । लम्भयति । लभेः परस्मैपदस्याप्यभिधानम् । भ योगविभाग उत्तरार्थः । ईर्ष्ययति । ऐविष्यत् । केचित्तु ऐयियदित्यपि ॥ णावज्ञाने गमुः ॥ ४ । ४ । २४ ॥ इणिकोर्णौ विषये । गमयति । अधिगमयति । ज्ञाने तु प्रत्याययति । अज्ञान इतीणो विशेषणं नेकोऽसम्भवात् । णाविको ज्ञानादन्यत्रेणश्च निवृत्यर्थं वचनम् । अर्थान् गमयन्तीति तु गामिनैव सिद्धम् ॥ इत श्रीतपोगच्छाचार्य विजयदेवसूरि विजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभट्टारक श्री. विजयने मिसूरिविरचितायां वृहद्धेमप्रभायां ण्यन्तमक्रिया ॥
निग
购。
२३