________________
॥ अथ सन्नन्तप्रक्रिया ॥
तुमर्ह्रादिच्छायां सनतत्सनः || ३ | ४ | २१ || यो धातुरिषेः कर्म इषिणैत्र च समानकर्तृकः स तुमर्हः । तस्मादिच्छायां सन् वा न चेत्स इच्छासन्नन्तः । पठितुमिच्छति पिपठिषति । तुमहदिति किम् ? । गमनेनेच्छति । भोजन मिच्छति देवदत्तस्य । इच्छायामिति किम् ? । भोक्तुं व्रजति । अतत्सन इति किम् ? । चिकीर्षितुमिच्छति । तद्ग्रहणं किम् ? । जुगुप्सिषते । सनोऽकारः किम् ? । अर्थान् प्रतीषिषति । नकारः सन्यहणेषु विशेषणार्थः । नदीकूल पिपतिपतीत्यादि तु पतितुमिच्छतीत्यादिवाक्यवदुपमानाद्भविष्यति । अपिपठिषीत् । पिपठिषाञ्चकार । पिपढिषिता । स्वरादेर्द्वितीयः । अटिटिषति । घस्लादेशः । जिघत्सति ॥ यिः सन्वेर्भ्यः ॥ ४ । १ । ११ ॥ द्विश्वाभाजो द्विः । इंयियिषति । ईष्यषिषति || ग्रहगुहश्च सनः || ४ । ४ । ५९ । उवर्णान्ताद्धातोर्विहितस्यादिरिड् न । गुहेरिटमपीच्छत्यन्यः ॥ रुदविदमुषग्रहस्वपप्रच्छः सन् च | ४ | ३ | ३२ ॥ तवा किद्वत् । जिघृक्षति । जुघुक्षति | बुभूषति । करुदिषति । विविदिषति । मुमुषिषति । सुषुप्सति ॥ नामनोऽनि ॥४॥ ३॥ ३३॥ धातोः सन् किछत् । स्वरहनगमोः सनि घुटि ।। ४ । १ । १०४ ॥ धातोः स्वरस्य दीर्घः । चिकीषति । चिचीषति । चिकीर्षति । जिघांसति । गम्बिति इणिङिकादेशस्य ग्रहणम् । इङनदेशस्यैव ग्रहणमिच्छन्त्येके ॥ सनीङश्च ॥ ४ । ४२५ ॥ इणिकोरज्ञाने गम्मुः ॥ प्राग्वत् ॥ ३ । ३ । ७४ ॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्वात्कर्त्तर्यात्मनेपदम् । यत्पूय धातोरनुबन्धेनोपपदेनार्थविशेषेण वात्मनेपदं दृष्टं तत्समन्तादतिदिश्यते । शिशयिषते । निविविक्षते । अश्वेन संचिचरिषते । आचिक्रंसते । यत्पुनः सप्रत्ययधातुनिमित्तं तन्नातिदिश्यते । शिशत्सति । मुमूर्षति । अनुबन्धादिनिमत्तमपि विशेषविधानवाघया प्रागदृष्टं नातिदिश्यते । अनुचिकीर्षति । तितिक्षते । मीमांसत इत्यादौ प्रागदृष्टमपि आत्मनेपदमनुबन्धसामर्थ्याद् भवति । अवयवे वा कृतं लिंगं समुदायस्यापि विशेषकं भवति । यद्येवं तितिक्षयती