SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ E सम BRARRESPONSIBSE त्यादावपि प्राप्नोति । अवयवे कृतं लिङ्ग तस्यैव समुदायस्य विशेषकं भवति य समुदाय सोऽवयवो न व्यभिचरति । तिजादयश्चार्थविशेषेषु सन्नन्तं समुदाय न व्यभिचरन्तीति भवति तद्विशेषकोऽनुबन्धो न णिगन्तस्य, तस्य तैर्व्यभिचारात । अधिजिगांसते विद्याम् । अधिजिगमिषति ग्रामम् । अधिजिगांस्यते । संजिगांसते । मातुरधिजिगमिषति । अधिजिगांस्यते माता । ज्ञाने तु प्रतीषिषति । विभिन्सति । वित्सति । विवत्तिषते । चिकृत्सति । चिकत्तिपनि । निनृत्सति २॥ वो व्यअनादेः सन् चायवः ॥ ४ । ३ । २५ ॥ उपान्त्ये व्यअनादेर्धातोः परः क्त्वा सन् च सेट् वा किद्वत्, यकारवकारान्ताच न । दिद्युतिषते । दिद्योतिषते । लिलिखिपति । लिलेखिपति । अत्र इति किम् ?। दिदेविषति । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः ॥४।४।४७ ।। आदिरिह वा । दापति । दिदेविषति । मुस्यूपति । सिसेविति । णिस्वोरेवेति वक्ष्यमाणनियमान पः॥ ऋध ईत॥४।१।१७॥ सादी सनिन चास्य द्विः। इसति । सीत्येव । अदिधिषति । विभ्रजिषति।विभर्जिपतिविभ्रक्षतिविभ्रक्षति।। दम्भो धिप धी ॥४।१।८॥ सादौ सनि न चास्य द्विः । धिप्सति । धीप्सति । सीत्येव । दिदम्भिवति । शिश्रीपति । शिश्रयिषति । युयूषति । यियविषति । मोणुनूपति । प्रोणुनुविषति २ । बुभूषति । विभरिषति । शवनिर्देशो पलपो बिभश्च नित्यर्थः । विभत्तरपीच्छन्त्येके । इडभावपक्ष गुणमपि । तन्मतसंग्रहार्थ कृतगुणस्य भगो निशा प्यापो जीपीए न च बि सि सनि ॥४।१।१६ ॥ एकस्वरोंऽशः । शीप्सति । जिज्ञपयिषति । ईप्सति पादानात जिज्ञापयिषति | सनीति सनतेः सनोतेश्च ग्रहणम् ॥ सनि ॥४।२।६१ ॥ खनसदादी सन्यात्वम् । सिषासति । धुटीत्येव । सिसनिषति ॥ तनो वा ॥४।१।१०५ ॥ धुडादौ सनि दीर्घः। तितांसति । तितंसति । धुटीत्येव । तितनिषति ॥रभलभशकपतपदाभिः ॥४।१।२१।। स्वरस्य सकारादौ सनि इकारो न चेषां द्विः। पित्सति । पिपसिषति । आरिप्सते । लिप्सते । शिक्षति । पित्सते । XXXSHRS525
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy