________________
बहुबचनं शकींच्शक्लंटोरुभयोरपि परिग्रहार्थम् । वृ इति गृहङोहणम् । प्रावुवूषति । प्राविवरिषति । - वरीषति । बुवूषते । विवरिषते । विवरीषते । तितीर्षति । तितरीषति । वितरिषति । चिकीर्षतीत्यत्र लाक्षणिक - त्वा । दिदरिद्रासति । दिदरिद्रिषति ॥ ऋस्मि पूङअशोक गहघृप्रच्छः ॥ ४ । ४ । ४८ ॥ सन आदिरिट् । अरिरिषति । सिस्मयिषते । पिपविषते । अञ्जिजिषति । अशिशिषते । चिकरिषति । चिकरीषति । जिगरिषति२ । जिगरीषति । अन्ये तु व्यवस्थितविभाषयाऽस्येटो दीर्घत्वं नेच्छन्ति । आदिदरिषते । आदिधरिषते । पिपृच्छिषति । प्रच्छसहचरिताः कृगृइत्येते वौदादिका ग्राह्याः । तेन कृणातेश्चिकीर्षति । चिकरिषति । चिकरीषति । गृणातेः, जिगी
। जिगरिषति । जिगरीषति । धरतेदिधीर्षतीत्येव || मिमीमादामित्स्वरस्य || ४ | १ | २० | सादौ सनि न चैषां । मिंग्रह, मित्सति । मित्सते शतम् । मीति मीं मींगशो ग्रहणम् । मित्सते । प्रमित्सति । मित्सते शत्रून् । मेति मांगांमेङां ग्रहणम् । मित्सति मित्सते भूमिम् । अपमित्सते यवान् । मातेर्नेच्छन्त्येके । दाम, प्रदित्सति दानम् । दे, दित्सते पुत्रम | दांग, दित्सति दित्सते वस्त्रम | दोंच्, दित्सति दण्डम् । द्वे, धित्सति स्वनम् । दुध, धित्सति धित्सते श्रुतम् । बहुवचनं व्याप्त्यर्थम् । तेन निरनुबन्धकग्रहणे न सानुबन्धकस्येत्यादि नाश्रीयते ॥ अन्याध्यस्य मुचेर्मो वा ॥ ४ । १ । १९ ॥ सादौ सनि, न चास्य द्विः । मोक्षति । मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? । मुमुक्षति वत्सं चैत्रः ॥ राधेर्वधे ॥ ४ | १ | २२ || सादौ सनि स्वरस्येकारो न चद्विः । प्रविरित्सति । अपरित्सति । वध इति किम् ? । आरिरात्सति गुरून् ॥ दीङः सनि वा ॥ ४ ॥ २ ॥६॥
त्वम् । दिदासते । दिदीपते । उपदिदासते । उपदिदीषते । तितर्हिषति । वितृक्षति । जिं जये । जिगीषति । इ एषिषपति । नित्यमपि द्विर्वचनमुपान्त्यगुणेन बाध्यते । ओणेर्ऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात् । प्राणिणिषति उच्छे सनि । उचिच्छिषति । च्छाभ्यां सहितस्येटो द्विश्वम् । निमित्ताभावे नैमित्तिकस्याप्यभाव इति त्व