________________
मक
। मुषुप्सति । स विपरीतनियमनिवृत्यर्थः । तेन सिसाहयिषति । णिस्तावित सम
नित्यम् । द्वित्वे हः । आजुहूषति । श्वेर्वा । शुशावयिषति । शिश्वाययिषति । जुहावयिषति । पुस्फारयिषति । पुस्फोरयिषति । पिपावयिषति । लिलावयिषति । ओर्यान्तेतीत्वम् । सुश्रु इत्यादिना वेत्वम् । शिधावयिषति । शुश्रावयिपति ॥ णिस्तोरेवास्वस्विदसहः षणि ॥२३॥ ३७॥ नाम्यन्तस्थाकवर्गात्परस्य सस्य षत्वम् । सिषेधयिषति । तुष्ट्रपति । स्वदादिपयुदासः किम् ? । सिस्वादयिषति । सिस्वेदयिषति । सिसाहयिषति । णिस्तोरेवेति नियमादिह न । ससूपति । सिसिक्षति । एवकारो विपरीतनियमनिवृत्यर्थः । तेन असीषिवत् । तुष्टाव । षणीति किम् ? । सिपेव । पत्वं किम् ? । सुषुप्सति । तिष्ठासति । कथमधीषिषति । प्रतीपिपति । पणि निमित्ते धातोः प. स्वनियमस्योक्तत्वात् । इह तु सनो द्विरुक्तस्य षत्वम् । सोषुपिषते इत्यादौ तु यङि द्विवं पश्चात्सन्निति न प्रतिषेधः । येषां तु दर्शने पुनदिवं तन्मते सुसोपुपिषत इत्यत्र सुशन्दात्परस्य सस्य षत्वं न भवत्येव ॥सर्वा ॥२ ।। ३८ ॥ ण्यन्तस्य सञ्ज म्यादेः परस्य सः षणि ष् वा । सिपनयिषति । सिसनयिषति । नित्यं षत्वमित्येके ॥ स्वपो णावुः॥४।१।६२ ॥ द्विश्वे पूर्वस्य । सुष्वापयिषति । स्वपेणौ णके क्यनि णौ के च । असुष्वापकीयत । स्वापेः विवचन्तात्कर्तुः क्विपि यर । सोष्वाप्यते । अन्ये तु णौ सति द्वित्त्वनिमित्तानन्तयें एवेच्छन्ति । स्वापकीयतेः सनि सिष्वापकीयिषति । णाविति किम् ?। णकान्तात्क्यनि सनि च सिष्वापकीयिषति । स्वपो णाविति किम् ?। स्वापं चिकीर्षति सिध्वापयिषति । स्वपो णौ सति द्वित्त्व इति किम् ? । सोषोपयिषति । उपसर्गात्मुगिति सूत्रेऽविश्व इत्युक्तैरिह न षत्वम् । अभिमुसूपति । अभिसिषासति ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रा-IX परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्री.
विजयनेमिसूरिविरचित्तायां वृहद्धेमप्रभायां समन्तप्रक्रिया ॥
Sॐॐॐ
RECASS