________________
1:
हेमप्रभा
क्षिपीत मेग्णे । क्षिपणः । सुरत् ऐश्चर्यदीप्त्योः । मुरणः । बुधिच, बोधने । बुधनः। पिवूच उती। सिवनः । एषां M यथासंभवं कारकमुच्यते । लबुछ अवस्रसने । लम्बनः शकुनिः । जैकि वर्जन । जिनपन्तरिक्षम निवारणं मुण्डनं उणादयः
च । रमी रागे । रजनं हरिद्रा । महारजनं कुसुम्भम् । रजनः रङ्गविशेषः । डु धांगा धारणे च। निधनमवसानम् ॥ १०५। सूधूभूभ्रस्जिभ्यो वा॥२७४ ॥ एभ्योऽनः प्रत्ययो भवति स च किदा । पूत प्रेरणे । सुवनः अङ्करः आदित्यः
& प्रादुर्भावश्च । सुवनं चन्द्रप्रभा । सवनं यज्ञः पूर्वाद्वापराहमध्याह्नकालश्च । त्रिषवणम् । धूत विधूनने । धुवनः धूमः वा
युः अग्निश्च । धुवनम् एषः । भू सत्तायाम । भुवनं जगत् । भवनं गृहम् । भ्रस्नीत पाके । भृज्जनम् अन्तरिक्षम् अ- 18. म्बरीषः पाकश्च । भ्रज्जनः पावकः ॥ विदनगगनगहनादयः ।। २७५ ॥ एते किदनपन्ययान्ता नित्यन्ते । बिदु अ-15
वयवे नलोपश्च । विदनः गोत्रकृत । गमेग च । गगनम् आकाशम् । गाहौड विलोडने इस्वश्च । गहनं दुर्गमम् । आदि-X शब्दात् काश्चनकाननादयो भवन्ति ॥ संस्तु पृशिमन्थेरानः ॥ २७६ ।। ष्टुंगा स्तुनौ । संस्तवानः सोमः होता महर्षिः वाग्मी च । स्पृशंत स्पर्श । स्पर्शानः मनः । संसान: मनः अग्निश्च । मन्थ विलोडने । मन्थानः खजकः ॥ युयुजियुधिबुधिशिशीशिभ्य कित ॥ २७७ ॥ युरु मिश्रणे । युवानः तरुणः । युजंपी योगे। युजानः सारथिः । युधिच संप्रहारे । युधानः रिपुः । बुधिच ज्ञाने । बुधान आचार्यः पण्डितो वा । मृशत् आपर्शने । मृशानः विमशंकः । यु प्रेक्षणे । दृशानः लोकपाला । युजादिपसिद्धकर्या एते। ईशिक एश्वर्यै । इशानः ईश्वरः ।। मुमुचानयुयुधानशिश्विदानजुहुराणायाणाः ॥ २५८ ॥ एते किदानप्रत्ययान्ता निपात्यन्ते । । मुचेत्विं च । मुमुचान: मेघः । एवं युरिच संपहार । युयुधानः साहसिकः राजा च कश्चित् । विनाइ वर्णे । अन्य दश्च । शिश्चिदानः दूराचारो द्विजः । हुर्छा कौटिल्ये अस्यान्तलुक् च । जुहुराणः काटनहृदयः कुटिल: अग्निः अध्वयुः अनङ्वांश्च । ह्रींक ल.
ASHLORAKAS
15- ॐॐॐ