________________
५ ज्जायाय । जिहियाणः नीनिमान् । सर्वे एवैते मुच्यातिप्रमिद्धक्रियाकतवचना इतरीके । अन्ये तु मुमुक्षादिसमन्तपक
नीनामेत निपाननं, तेन सन्नन्त क्रियाकतवचना इत्येके । अन्ये तु समक्षादिमन्नन्तप्रकृतीनामेतनिपातनं, तेन सन्नन्तक्रियाकक्षचना इत्याहुः ।। २७८ ।। ऋभिरभिमन्दिसद्यहिभ्योऽसानः ॥ २७९ ॥ ऋजुङ भर्जने। ऋनसान: महेन्द्रः मेवः श्मशानं च । रजी रागे । रजसान: मेघः धर्मश्च । मदुइ स्तुत्यादिषु । मन्दसान: हम चन्द्रः सूर्य: जी.
वः स्वप्नः अग्निश्च । पहि मर्षणे । सहसानः दृढः मयूरः यजमानः क्षमावांश्च अई पूजायाम् । अहंसानः चन्द्रः तुरं| गमश्च .. रुहियजेः कित् ॥ २८० ॥ रुहं जन्मनि । रुहसानः विटपः । यजी देवपूनादौ । इजसानः धर्मः ॥ वृधेर्वा 5 ॥ २८१ ॥ वृधर वृद्धी । वृधसान: गर्भः । वर्धसानः गिरिः मृत्युः गर्भः पुरुषश्च ॥ श्याकठिखलिनल्यविकुण्डिटू भ्य इनः ॥ २८२ ।। बैंङ् गतौ । श्येनः पक्षी अभिचारयज्ञश्च । कठ कच्छू जीवने । कठिनममृदु । खल मंचो च ।
खलिनम् अश्वमुखसंयमनम् । जल गन्धे । नलिनं पद्मम् । अब रक्षणादौ। अविनं जलं मृगः नाशः अग्निः राजा
अध्वयुः विधानं गुप्तिश्च ।। कुडङ् दाहे । कुण्डिनः ऋषिः । कुण्डिनं नगरम् ॥ वृजितुहिपुलिपुटिभ्यः कित् ॥ २८३ 8 जैकि वर्जने । वृजिनं पापं कुटिलं च । तुह अर्दने । शिवम् हिममन्धकारश्च । पुल महत्वे । पुटत् संश्लेषणे । पुलिनं
परिनं च नदीतीरं वालुकासंघातश्च ॥ विपिनाजिनाढयः ॥ २८४ ॥ विपिनादयः शब्दाः किदिनप्रत्ययान्ना निपास्यन्ते । टु वीं बीजमंताने टुवेपङ चलने इत्यम्य वा इच्चोपान्त्यस्य । विपिनं गहनम् अन्जं जलदुर्ग च । अन क्षे. पणे च । अस्य चीभावाभावश्च अ.जनं चर्म । आदिग्रहणादन्येऽपि ॥ महेर्णिका ।। २८५।। मह पूजायामित्यस्मादिनः प्रत्ययः स च किदा भवति । माहिनं राज्यं बलं च । महिनं राज्यं शयनं च । महिनः माहात्म्यवान् ।। खलिहिसि. भ्यामीनः ॥ २८६ ॥ खल संचये च । खलीनं कवियम् । हिमप हिंसायाम् । हिंसीन: श्वापदः॥ पठेगित ॥२८७