________________
उणादयः
हेमप्रभा१०६।
प्रक.
HSSSSSSSS
पाठीनः मत्स्यः॥ यम्यजिशक्यर्जिशीयजितृभ्य उनः ॥ २८८ ॥ यमं उपरमे । यमुना नदी । अज क्षेपणे च । वयुनं विज्ञानम् अङ्गं च । वयुनः विद्वान् चन्द्रः यज्ञश्च । शक्लंट् शक्तौ । शकुनः पक्षी । अर्ज अर्जने । अर्जुनः ककुभः वृक्षविशेषः पार्थः श्वेतवर्णः श्वेताश्वः कार्तवीर्यश्च । अर्जुनी गौः । अर्जुनं तृणं श्वेतसुवर्ण च ।। शीक स्वप्ने । शयुनः अजगरः । यजी देवपूजादौ । यजुना क्रतुद्रव्यम् । तृ प्लवनतरणयोः । तरुणः समर्थः युवा वायुश्च । ऋफिडादित्वाल्लत्वे,तलुनः॥ लषेःश च ॥२८९ ॥ लषो कान्ताक्त्यिस्मादुनः प्रत्ययः तालव्यः शकारश्चान्तादेशो भवति । लशुनं कन्दजातिः ॥ पिशिमिथिक्षुधिभ्यः किन ॥ २९०॥ एभ्यः किदुनः प्रत्ययो भवति । पिशव अवयवे | पिशुनः खलः। पिशुनं मैत्रीभेदकं वचनम् । मिथङ मेधाहिंसयोः। मिथुनं स्त्रीपुंसद्धन्दम् राशिश्च । क्षुधंन् बुभुक्षायाम् । क्षुधनः कीटकः ॥ फलेोऽन्तश्च ॥ २९१ ॥ फल्गुनः अर्जुनः । फल्गुनी नक्षत्रम् ॥ वीपतिपटियस्तनः ॥२९२ ॥ ए. भ्यस्तनः प्रत्ययो भवति । वींक प्रजनादौ । वेतनं भृतिः। पत्ल गतौ । पत्तनम् । पट गतौ । पहनम् । द्वावपि नगरविशेषौ 'पट्टनं शकटैगम्यं घोटकनौभिरेव च । नौभिरेव तु यद्गम्यं पत्तनं तत्पचक्षते ॥ पृपूभ्यां कित् ॥ २९३ ॥ पंड्तु व्यायामे । पृतना सेना । पूरा पवने । राक्षसी ॥ कृत्यशोभ्यां स्नक ॥ २९४ ॥ कृतत छेदने । कृत्स्नं सर्वम् । अशौटि व्याप्तौ । अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च ॥ २९४ ॥ अर्ते शसानः ॥ २९५ ॥ अर्शसानः पन्थाः इषुः अग्निश्च ॥ भापाचणिचमिविषिसपतशीतल्यलिशमिरमिवपिभ्यः पः ॥ २९६ ॥ भांक् दीप्तौ । म अदित्यः ज्येष्ठश्च भ्राता। पांक रक्षणे । पापं कल्मषम् । पापः घोरः । चण हिंसादानयोश्च । चण्पा नगरी । चपः वृक्षः। चमू अदने । चम्पा नगरी । विषलंकी व्याप्ती । वेष्पः परमात्मा स्वर्ग आकाशश्च । निपूर्वात निवेष्पः अपां गर्भ कुपः वृक्षजातिः अन्तरिक्षं च । सं गौ । सर्पः अहिः । पृश् पालनपूरणयोः। पर्पः प्लवः शंख
+++26LUC4k
४॥२०६॥