SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ समुद्रः शस्त्रं च । दृ प्लवनतरणयोः । तर्पः उडुपः नौथ । शीक स्वप्ने । शेषः पुच्छम् । तलणू प्रतिष्ठायाम् । तल्प अयनीयम् अङ्गं दाराः युद्धं च । अली भूषणादौ । अल्पं स्तोकम् । शमूच् उपशमे । शम्पा विद्युत काची च । विपूद्विशम्पः दानवः । रमिं क्रीडायाम | रम्पा चर्मकारोपकरणम् । टु वर्षी बीजसंताने । वप्पः पिता ॥ युसुकुस्तुच्युस्त्वादेरूच || २९७ ।। एभ्यः पः ऊकारश्रान्तादेशो भवति । युक् मिश्रणे । यूपः यज्ञपश्शुबन्धनकाष्ठम् । पुंगुट् अभिवे । सूपः मुद्रादिभित्तकृतः । कुंकु शब्दे । कूपः महिः । रुक् शब्दे । रूपं श्वतादि लावण्यं स्वभावश्च । तुंकु वृभ्यादौ । तूप आयतनविशेषः । च्युङ् गतौ । च्यूपः आदित्यः वायुः संग्रामच । ष्टुंकू स्तुतौ । स्तूपः बोधिसत्वभवनम् उपायतनं च | आदिशब्दादन्येऽपि ॥ कृटृसृभ्य ऊर चान्तस्य ॥ २९८ ॥ एभ्यः पः प्रत्ययोऽन्तस्य च ऊर्भवति । कृद बिक्षेपे । कूपंप भ्रूमध्यम् । शू हिंसायाम् । शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च । सृ गतौ । सूर्पः भुजंगमः - मत्स्यजातिश्च ॥ शदिबाधिखनिहनेः ष च ॥ २९९ || एभ्यः पः प्रत्ययः पश्चान्तादेशो भवति । शल शातने । शं बालतृणम् । शष हिंसायामित्यस्य वा रूपम् ॥ बाधृङ् रोटने । वाष्पः अश्रु धूमाभासं च मुखपानीयादौ । खनूग् अवदारणे । खष्पः बलात्कारः दुर्मेधाः कूपश्च । खष्पं खलीनं जनपदविशेषः अङ्गारव । हर्नक् हिंसागत्योः । दृष्यः प्रावरणजातिः ॥ पम्पाशिल्पादयः ॥ ३०० ॥ पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते । पां रक्षणे मोऽन्तो ह्रस्वश्च । पम्पा पुष्करिणी । शीलयतेः । शळतेः शेतेर्षा शिलादेशश्च । शिल्पं विज्ञानम् । आदिग्रहणादन्येऽपि ॥ क्षुचुपिपूभ्यः कित् ॥ ३०१ । एभ्यः कित् पः प्रत्ययो भवति । दुक्षुक् शब्दे । क्षुपः गुच्छः । चुप मन्दायां गतौ । प्रापणे इत्यस्मात् पः प्रत्ययो भवति । नेपमुदकं यानं च ॥ उभ्यवेलुक मन्दगमनम् । पूगूश् पवने । पूपः पिष्टमयः । नियो वा ॥ ३०२ ॥ णीं स च किद्वा । नीपः वृक्षविशेषः ( कदम्बः ) नेपः नयः पुरोहितः वृक्षः भृतक
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy