________________
HERE
उणादयः
14615
| च ॥ ३०३॥ आभ्यां कि पः प्रत्ययो लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षणादौ । उप अप च अव्यये । हेमप्रभा
है दलिवलितलिखजिवजिकचिभ्योऽपः ॥ ३०४ ।। दल विशरणे । दलपः प्रहरणम् रणमुखम् विदलं दलविशेषश्च।
दलपं व्रणमुखत्राणम् । वलि संवरणे । वलपः कर्णिका । तलण प्रतिष्ठायाम् । तळपः हस्तमहारः । खज मन्थे । खजफर मन्थः । खजपं दधि घृतम् उदकं च । ध्वज गौ। ध्वजपः ध्वजः। कचि बन्धने । कचपः शाकपर्ण बन्धश्च ॥ भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित् ॥ ३०५ ॥ एभ्यः किदपः प्रत्ययो भवति । भुपु पालनाभ्यवहा
रयोः । भुजपः राजा यजमानपालनादग्निश्च । कृतिः सौत्रः । कुतपः छागलोम्नां कम्बल: आस्तरणं श्राद्धकालश्च । 5 कुट कौटिल्ये । कुटपः प्रस्थचतुर्भागः नींड च शकुनीनाम् । विद शब्दे । विटपः शाखा । कुणत् शब्दोपकरणयोः ।
कुणपः मृतकं कुषितं शब्दार्थसारूप्यं च । कुषश् निष्कर्षे । कुषपः विन्ध्यः मंदंशश्च । उषू दाहे । उपपः दाहः सूयः वन्हिश्च ॥ शंसेःश इन्चातः॥ ३०६॥ शंसू स्तुतौ चेत्यस्मादपः प्रत्ययस्तालव्यः शकारोऽन्तादेशोऽकारस्य चेकारो भवति । शिशपाः वृक्षविशेषः ॥ विष्टपोलपवातपादयः ॥ ३०७॥ विष्टपादयः शब्दा किदपप्रत्ययान्ता निपात्यन्ते ।
विषेस्तोऽन्तश्च । विष्टपं जगत् सुकृतिनां स्थानं च । बलेरुल च । उलपं पर्वततृणम् पङ्कजं जलं च । उलपः ऋषिः । & वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयो भवन्ति ॥ कलेरापः !! ३०८ ॥ कलि शब्दसंख्यानयो
रित्यस्मादापः प्रत्ययो भवति । कलापः काञ्ची समूहः शिखण्डश्च ॥ विशेरिपक् ॥ ३०९ ॥ विशंत प्रवेशने इत्यस्मादिपक् प्रत्ययो भवति । विशिपः राशिः। विशिर्ष तृणं वेश्म आसनं पद्म च ॥ दलेरीपो दिल च ॥ ३१॥ दल विशरणे इत्यस्मादीपः प्रत्ययो भवति दिल चास्यादेशो भवति । दिलीपः राजा ॥ उडेरुपक् ।। ३११॥ उडू संघाते इत्यस्मात सौत्रादुपक् प्रत्ययो भवति । उडुपः प्लवः । अपादित्वात् वत्वे । उडुवः ॥ अश ऊपः पश्च ।।
SHOBHARA
१०७॥