________________
दन्त.
हेमपभ ॥२॥
प्रक्रिया
SASॐ
किम् ? । शयानः ॥ आसीनः ॥ ४।४।११५॥ आस्तेः परस्यानस्यारीनिंपात्यते । आसीनः । उदासीनः । तो माझ्याकोशेषु।। ५।२।२१॥ मा पचन् वृषलो हास्यति । मा पचमानोऽसौ म कामः “मा जीवन् यः पराबझा-दुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥१॥" शत्रानशोरनुवृत्तावपि तौग्रहण
मवधारणार्थम् । तेनात्र विषयेऽसरूपविधिनाऽप्यद्यतनी न भवतीत्यपि कश्चित ॥ वा वेत्तेः क्वसुः॥१२॥१२॥ ला सदर्थात् । तत्वं विद्वान । चिदन पूरुयजः शानः ॥५॥२॥ २३ ॥ सदर्थात् । पवमानः । यजमानः । आनशा
योगे न षष्ठीसमासो न च यजेरफलवति कर्तरि सोऽस्तीति वचनम् ॥षयाशक्तिशीले ।। ५ ।२ । २४ ॥ गम्ये सदर्थाद्धातोः शानः । स्त्रियं गच्छमानाः । समश्नानाः। परान्निन्दमानाः ॥ धारीकोऽकृच्छ्रे तृश ।। ५ । २५॥ सत्यर्थे वर्तमानात् । धारयन्नाचाराङ्गम् । अधीयन् मपुष्पीयम् ॥ सुगद्विषाहः सत्रिशत्रुस्तुत्ये ॥ ॥ ६॥ सदर्थादतश् । सर्वे सुन्वन्तः। चौरं विषन् । पूजामहन् । एष्विति किम् ? । सुरां सुनोति ॥तृन् शीलध. मसाधुषु ॥ ५। २ । २७ ॥ मदर्थाद् धातोः । शीले, कर्ता कटम् । धर्मः कुलाद्याचारस्लत्र, वधूमूढा मुण्डयितारः | श्राविष्ठायनाः । साधौ, गन्ता खेलः । साधु गच्छनीत्यर्थः । बहुवचनं सभिक्षाशंसेरुरित्यादौ यथासंख्यपरिहारार्थम्।। भ्राज्यलंकगनिराकृग्भूसहिरुचिकृतिवृधिचरिप्रजनापनप इष्णुः ॥५।२।२८ । शीलादिसदर्थात् । भ्रा- IN जिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वतिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रज
नष्णुः । अपत्रविष्णुः । भ्राजेर्नेछन्त्येके ॥ उदः पचिपतिपदिमदेः ॥५ ॥२९॥ शीलादिसदर्थादिष्णुः। उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः ॥ भूजेः ष्णुक ॥ ५। २ । ३०॥ शीलादिसदर्थात् । भूष्णुः। जिहणुः ॥ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥५।।३१ ॥ शीलादिसदर्थात् । स्थास्नुः । ग्लास्नुः । म्ला
RECTORATE
॥२॥