________________
काकशावः । काकीसावा मुगक्षीरादयः प्रयोगतो सर्तव्याः। पुंसीलिकपूर्वपदभेदेन समासविवक्षायां सूत्रानासम्भे मु. गक्षीरादयो न सिध्यन्ति ॥ महतः करघासविशिष्टे डाः॥३।२।६८॥ वोत्तरपदे । वैयधिकरण्यार्थमिदम् । महाकरः । महत्करः। महापासः । महदासः। महाविशिष्टः । महद्विशिष्टः॥ स्त्रियाम् ॥ ३ । २।६९॥ महतः करादाकुतरपदे नित्यं डाः। महाकरः । महाघासः । महाविशिष्टः॥ जातीयैकार्थेऽच्वेः॥३।२।७० ॥ महत उत्तरपदे
डाः । महाजातीयः । महावीरः । जातीयैकार्थे इति किम् । महत्तरः । अच्वेरिति किम् । महद्भूता कन्या ॥न पुवन्निषे॥धे॥३।२।७१ ॥ महतः उत्तरपदे डाः। महतीप्रियः ।।
॥इति तत्पुरुषः॥
BANGLANGRECRUSSIATEKONKER
॥ अथ बन्छः ॥ चार्य बन्दः सहोतो ॥३।१।११७॥ नाम नाना । समुच्चयान्वाचयेतरेतस्योगसमाहाराश्चत्वारश्चाः । तत्रैकमर्य प्रति ह्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । चैत्रः पचति पठति च । गुणप्रधानभावमानविशिष्टः समुच्चय एवान्वाचयः । यथा बटो भिक्षामट गां चानय । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भुताषयवभेदः समूह इतरेतरयोगः। यथा चैत्रच मैत्रच घटं कुवाते । स एव तिरोहितावयवभेदः संहतिपधानः समाहार। धवश्व खदिरश्च पलाशश्च तिष्ठति तत्राययोर्न समासः स| होत्यमावात् । प्लक्षम्यग्रोधौ । वात्वचम् । नाम नाम्नेत्युक्तावपि लध्वक्षरादि सूत्रे (३-१-१६०) एकग्रहणाद् बहूनामपि । धवखदिरपलाशाः । होटपोतनेष्टोद्गातारः।इयोर्दयोइन्द्वे हि होतापोतानेष्टोद्वातारः। चार्थ इति किम् । वीप्सासहोक्तौ माभूत् । ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् । प्लक्षच न्यग्रोधव वीक्ष्येताम् । वर्चिपदैः प्रत्येक पदा
SUSHASURSECRUSHESASURES
-