________________
K
प्रक०
& बहुलं मन् प्रत्ययो भवति । डुकंग करणे । कर्म व्यापारः । वृण्ट वरणे । वर्म कवचम् । वृतूक वर्तने । वर्त्म प.ट हेमप्रभा न्थाः । चर भक्षणे च । चर्म अजिनम् । भस भर्त्सनदीप्त्योः सौत्रः। भसितं तदिति भस्म भृतिः ॥ जनैचि
से उणादयः प्रादुर्भावे । जन्म उत्पत्तिः । शृथ हिंसायाम् । शर्म सुखम् । बसवोऽस्य दुरितं शीर्या सुरिति वसुशर्मा । १४४॥
एवं हरिशर्मा । मृत प्राणत्यागे । मर्म जोवप्रदेशप्रचयस्थानम् । यत्र जायमाना वेदना महती जायते । नृश् नये । नर्म परिहासकथा । श्लिपंच आलिङ्गने । श्लेष्मा फकः । उप रुलायाम् । उष्मा तापः । टु डु भृगक पोषणे च । भर्म सुवर्णम् । यांक प्रापणे । यामा रश्वः । वाक् गतिगन्धयोः। वामा करचरणहस्वः। पांच रक्षणे । पामा कच्छुः । वृष सेचने । वम शरीरम् । पदलं विशरणगत्यवसादनेषु । सब गृहम् । विशंत् प्रवेशने । वेभ गृहम् । हिंट गतिवृद्ध्योः । हेम सुवर्णम् । छदण अपवारणे । छद्म माया। दीच् क्षये, देश पालने वा। दाम रज्जुः
माता च । टु घांग धारणे च । धाम स्थानं तेजश्च । ष्ठां गतिनिवृत्तौ । स्याम बलम् । पुंगट् अभिषवे । सोमा द यज्ञः पयो रसः चन्द्रमाश्च । अशौटि व्याप्ती । अश्मा पाषाणः । लक्षीण दर्शनाङ्कनयोः । लक्ष्म चिह्नम् । अयि ८ गतौ । अयमसंग्रामः । तक इसने । तक्मा रतिः आतपः दीपश्च । हुक दानादनयो । होम हव्यद्रव्यम् अग्निहोत्र.
शाला च । धंग् धारणे । धर्म पुण्यम् । विपूर्वात् विधर्मा अहितः वायुः व्यभिचारश्च । ध्यै चिन्तायाम् । ध्याम ध्यानम् ॥ कुष्युषिसृषिभ्यः कित् ।।९१२॥ एभ्यः किन मन् प्रत्ययो भपति । कुपथ् निको । कुष्म शल्यम् । उष दाहे । उष्मा दाहः मृपलं गतौ । मृणा सर्पः शिशुः यतिश्च ॥ वृहेनोऽच्च ॥ ९१३ ॥ वृहु शब्दे इत्यस्मात् मन् प्रत्ययो भवति नकारस्य चाकारः । ब्रह्म परं तेजः अध्ययनं मोक्षः । वृहत्वादात्मा १४४॥ । ब्रह्मा भगवान् ॥ व्येग एदोतो च वा .. ९१४ ॥ व्यग् संवरणे इत्यस्मात् मन प्रत्यय पदोतो चान्तादेशौ वा
FAॐॐॐॐॐ
15%