________________
GिE
महा दप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च । महरी मदिरा । बाहुलकात् ङी वनोरश्व । पदिच गतौ । पहा पत्तिः वत्सः रथः पादः गतिश्च । ऋक् गतौ । अर्वा अश्वः अशनिः आसनं मुनिश्च । पृश पालनपूरणयोः । पर्व सन्धिः पू. रणं पुण्यतिथिश्च । शक्लंट शक्ती । शक्वा वर्धकिः समर्थः । शक्वरी नदी विद्युत् छन्दोजातिः युवतिः सुरभिश्च । शा. व क्वरो वृषः॥ ग्रहेराच ॥९०५॥ ग्रहीश उपादाने इत्यस्मान.वन् प्रत्ययो भवति आकारश्चान्तादेशः ग्रावा पाषाणः पर्वतश्च,
ऋशीकुशिरुहिजिक्षिहसूधृभ्यः क्वनिप् ॥९०६ ॥ ऋत्वा ऋषिः। शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा धर्मः इन्द्रः योरा च । जित्वरी नदी वणिजश्व । वाराणसी जित्वरीमाहुः । क्षित्वा वायुः विष्णुः मृत्युश्च । क्षित्वरी रात्रिः । हत्वा रुद्रः मत्स्यः वायुश्च । सूत्वा काल: अग्निः वायुः सर्पः प्रजापतिः नीचजातिश्च
मृत्वरी वेश्यामाता । धृत्वा निष्णुः शैला समुद्रश्च । धृत्वरी भूमिः । हत्वा हप्तः। पकारस्तागमार्थः । सृजेः सजसको च ॥ ॥ ९०७ ॥ सृजम विसर्गे इत्यस्मात् क्वनिप् प्रत्ययो भवति सज मुक इत्यादेशौ 15/ चास्य भवतः । सज्वा मालाकारः रज्जुश्च । मुक्कणी भास्योपान्तौ । ध्याप्यो( पी च ॥ ९०८ ॥ ध्य, चि. * न्तायाम् प्यच वृद्धौ इत्याभ्यां क्वनिप् प्रत्ययो यथासंख्यं च धी पी इत्येतावादेशौ भवतः । ध्यायतीति धीवाद
मनिषी निषादः व्याधिः मत्स्यश्च । प्यायतेः, पीवा पीनः ॥ अतेधं च ॥९०९ ॥ अत सातत्यगमने इत्यस्मात
क्वनिपू प्रत्ययो धश्चान्तादेवो भवति । अध्वा मागः । प्रात्सदिरीरिणस्तोऽन्तश्च ॥ ९१० ॥ प्रपूर्वेभ्यः 18 सघादिभ्यः क्वनि प्रत्ययस्तोऽन्तश्च भवति । पलं विशरणगत्यवसादनेषु । प्रसवा मूढः वायुश्च । प्रसवरी
माता प्रतिपत्तिश्च । रौश् मतिरेषणयोः । परीत्वा वायुः । परीत्वरी स्त्रीविशेषः । ईरिक गतिकम्पनयोः । प्रेा सागरः वायुश्च । प्रेवरी नगरी । इर्णक नतो । प्रेत्वरी नगरीत्याहुः ॥ मन् ॥ ९११॥ सर्वधातुभ्यो
ॐॐॐॐॐॐवर