________________
हेमप्रभा
| १४३॥
सेचने । उक्षा वृषः । तक्षौ तनूकरणे । तक्षा । वर्द्धकिः अक्षौ व्याप्तौ च । अक्षा दृष्टिनिपातः । ईशिकू ऐश्वर्ये । ई'शा परमात्मा । राजग् दीप्ती । राजा ईश्वरः । धन्विः सौत्रो गर्यो, धवु गतौ वा । धन्वा मरुः धनुश्च । पचुङ व्यक्तीकरणे । पञ्च संख्या । पूष वृद्धौ । पूषा आदित्यः । क्लिदौच आर्द्रभावे । क्लेदा मुखपसेकः चन्द्रः इन्द्रश्च । ष्णिहौंचु प्रीतो । स्नेहा स्वाङ्गम् सुहृत्वा च गौः । णु स्तुतौ । नव संख्या । दु मस्जोंत् शुद्धौ । मज्जा षष्ठो धातुः ॥ ऌपयुषृषिदं शिद्युदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ एभ्यः किदन् प्रत्ययो भवति । लुग्भ् छेदने । लुवा दात्रं स्थावरश्च । पूरा पवने । पुवा वायुः । युक् मिश्रणे । युवा तरुणः । दृषू सेचने । वृषा इन्द्रः वृषभव । देश दशने । दश संख्या । घुंक् अभिगमे । युवा अभिगमनीयः राजा सूर्यश्व । दिवून क्रीडादौ । दिवा दिनम् । प्रतिपूर्वात् प्रतिदिवा अहः अपराह्न || श्वन्मातरिश्वनमूर्धन्प्लीहन्नर्यमन्विश्वप्सन्प्ररिज्वन्महन्नहन्मघवन्नथवेन्निति ॥ ॥ ९०२ ॥ एतेऽन्प्रत्ययान्ता निपात्यन्ते । श्वयतेर्लुक् च । श्वा कुकुरः । मातरि अन्तरिक्षे श्वयति मातरिश्वा वायुः । अत्र ' तत्पुरुषे कृति ' इति सप्तम्या अलुप इकारलोपश्च पूर्ववत् । मूछेंधं च । मूर्च्छन्त्यस्मिन्नाहताः प्राणिन इति सूर्धा शिरः । प्लिहेर्दीघ । प्लीहा जठरान्तरावयवः । अरिपूर्वादमेन्तात् अरीन् आमयतीति अर्यमा सूर्यः । विश्वपूत् साः कित् च । विश्वप्सा कालः वायुः अग्निः इन्द्र । परिपूर्वात् ज्वलतेर्द्विच्च । परिज्वा सूर्यः चन्द्रः अग्निः वायुथ । महीयतेरीयलोपश्च । महा महत्वम् । अहेर्नलोपश्च । अडते अहः दिवसः । मयेर्नलोपोऽवू चान्तः । मयते इति मघवा इन्द्रः । नञ्पूर्वात् खर्वेः खस्थश्च । न खर्वति, अथर्वा वेदः ऋषिश्च । इतिकरणादन्येपि भवन्ति ॥ षप्यशौभ्यां तन् ॥ ९०३ आभ्यां तन् प्रत्ययो भवति । पप समवाये । अशौटि व्याप्तौ । सप्त अष्ट उभे संख्ये ॥ स्नाम दिपयति शकिभ्यो वन् ॥ ९०४ ॥ एभ्यो वन् प्रत्ययो भवति । ष्णांकू शौचे । स्नावा शिरा नदी च । मदैन् हर्षे ।
उणादयः प्रक०
|*११४३॥