________________
भवतः । व्येम वस्त्रम् । व्येमा संसारः कुविन्दभाण्डं च । व्योम नमः । पक्षे, व्याम न्यग्रोधाख्यं प्रमाणम् ॥ स्यतेरी च वा ।। ९१५ ।। षच् अन्तकर्मणि इत्यस्पात् मन् प्रत्यय ईकारान्तादेशो वा भवति । सीमा आघाटः । पक्षे, साम प्रियवचनं वामदेव्यादि च ॥ सात्मन्नात्मन्वे मन्त्रोमन्क्लोमन्लला मन्नामन्पाप्मन्पक्ष्मन् यक्ष्मन्निति ॥ ॥ ९१६ ॥ एते मन्प्रत्ययान्ता निपात्यन्ते । स्वतेोऽन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् अन्तकर्म च । अतेः दीर्घश्व | आत्मा जोवः । वेग आत्वाभावश्च । वेप तन्तुवायोपकरणम् । रुहेलुक् च । रोम तनूरुहम् । लल्बे, कोम तदेव । क्लमेरोच्च । क्लोम शरीरान्तरवयवः | लातेद्वित्वं च । ललाम भूषणादि । नमेरा च । नाम संज्ञा कीर्तिव । पातयस्स्तः पू च । पाप्मा पापं रक्षच । पञ्चेः कः षोऽन्वो न लोपथ । पक्ष्म अक्ष्यादिलोम । यस्यतेः यक्षिणो वा यक्ष्मा रोगः । इति करणात् तोक्मरुक्पादयो भवन्ति ।। हजनिभ्यामिमन् ॥ ९९७ ॥ आभ्यामिमन् प्रत्ययो भवति । हंग हरणे । हरिमा पापविशेषः मृत्युः वायुश्च । जनैचि प्रादुर्भावे । जनिमा धर्मविशेषः संसारश्च ॥ सहभृस्तुभ्य ईमन् ॥ ९१८ || एभ्य ईमन् प्रत्ययो भवति । स्रं गतौ । सरीमा कालः । हंग हरणे । हरीमा मातरिश्वा । टुडु भृंग्रह पोषणे च । भरीमा क्षमी राजा कुटुम्बं च । धृग् धारणे । घरीमा धर्मः । स्तूंग्य् आच्छादने । स्तरीमा प्रावारः ॥ षूद मे रणे । सवीमा गर्भः प्रसूति ॥ गमेरिन् ॥ ९१९ ॥ गम्लं गतावित्यस्मादिन् प्रत्ययो भवति । गमिष्यतीति गमी जिगमिपुः ॥ आङश्च णित् ॥ ९२०॥ इन्पूर्वात्केवलाच गमेर्णिदिन प्रत्ययो भवति । आगमिष्यतीति आगामी प्रोषितादिः ॥ गमिष्यतीति गामी प्रस्थितादिः । सुवः ॥ ९२९ ॥ पूङच् प्राणिप्रसवे इत्यस्मात् णिदिन् प्रत्ययो भवति । आसावी
सविध्यमाणः जनिष्यमाण इत्यर्थः ॥ भुवो वा ॥ ९२२ ॥ भू सत्तायामित्यस्मात् इन् प्रत्ययः स च जिद्वा भवति । भविष्य -वीति भावी कर्मविपाकादिः । भवी भविष्यन् ॥ प्रप्रतेपबुधिभ्याम् ॥ ९२३ ॥ प्रपूर्वात् प्रतिपूर्वाञ्च यांक प्रापणे, बुर्धि