SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 50 ॥ ४।२।४७ ॥ उपान्त्यनः क्ङिति लुक् । विलिगितः। विकपितः। उपतापाङ्गविकृत्योरिति किम् ? । विलङ्गिनः। विकम्पितः ॥ उति शवहद्भः क्तौ भावारम्भे ४।३।२६ ॥ उपान्त्ये सति सेटौ वा किद्वत् । कुचितम् । कोचितमनेन । प्रकुचिनः । प्रकोचितः। रुदितम २ | प्ररुदितः ॥ न डीशोपधृषिक्ष्विदिस्विदिमिदः ॥४।। ३ । २७ ॥ सेटौ तक्तवतू किछत् । डयितः । डयितवान् । यिनः । शयितवान् ॥ पूक्लिशिभ्यो नवा ॥ ४। ४॥ ४५ ॥ तक्तवतुक्यामादिरिट् । पवितः । पूतः । क्लिशितः । क्लिष्टः । प्रधर्षितः। प्रक्ष्वेदितः। प्रस्वेदितः । प्रमेदितः । सेटावित्येव । डीनः । डीनवान् ॥ मृषः क्षान्तौ॥४।३।२८ ॥ सेटौ तक्तवतू न किछत् । मर्षितः । मर्षितवान् । क्षान्ताविति किम् ? । अपमृषितं वाक्यमाह । सासूयमित्यर्थः सेटक्तयोः॥४।३। ८४॥णेलुक् । कारितः।कारितवान् । प्रादागस्त्त आरम्भे ते ॥ ४ ॥ ४॥ ७॥ वा । प्रत्तम् । प्रदत्तम् । प्रादिति किम् ? परीत्तम् ॥18 निविस्वन्ववात् ॥४।४।८॥ दागः क्ते तो वा । नीत्तम् । निदत्तम् । वीत्तम २ । मूत्तम् २। अनुत्तम् । अवत्तम् २॥ स्वरादुपसर्गादस्ति कित्यधः॥ ४।४।९॥ तो नित्यम् । प्रत्तः । परीत्रिमम् । उपसर्गादिति किम् १। दधि दत्तम् । स्वरात्किम् । निर्दत्तम् । दासंज्ञकस्येतिक्रिम् । प्रदाता व्रीहयः । तीति किम् ? । प्रदायः । अध इति 15 किमा निधीतः। दत ॥४।४।१०॥ अधो दासंज्ञकस्य तादौ किति । दत्तः। अध इत्येव । धीतनदोसोमास्थ : १॥ तादौ किति । दितः। सितः । मितः। स्थितः ॥ छाशोर्वा ॥ ४॥ ४ ॥ १२ ॥ तादौ कितीः । अवपिछतः । अवच्छातः । निशितः । निशातः ॥ शो व्रते ॥ ४ । ३ । १३॥ श्यतेः क्ते व्रतविषये प्रयोगे नित्यमिः संशितं व्रतम् । संशितः साधुः ॥ धागः ॥ ४ । ४ । १५ ॥ तादौ किति हिः। विहितः।। यपि चादोजग्ध ॥ ४॥ १६॥ तादौ किति । जग्धः ॥क्तयोः॥४।४।४०॥ निष्कुषः परायोरादिरिद । निष्कुषितः । निष्कषि 515515
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy