________________
य
तवान् ॥ क्षुधवसस्तेषाम् ॥४।४।४३ ॥ तक्तवतुत्तवामादिरिद । क्षुधितः। उषितः ॥ लुभ्यञ्चेविमोहाचे ॥ ४।४। ४४ ॥ यथासंख्य तक्तवतुत्वामादिरिद । विलुभितः। अश्चितः । विमोहाच इति किम् ?| लुब्धो जाल्मः। कृदन्तउदक्तं जलम् ॥ संनिवेरर्दः॥४।४। ६३ ।। क्तयोरादिग्इि न । समर्ण: । न्यणः । व्यणः । संनिवेरिति किम ? II भाक्रया
अदितः ॥ अविरोऽभेः ॥ ४।४।६४ ॥ अभ्यणः। अन्यत्र । अभ्यर्दितो दीनः शीतेन । वर्तवत्त ग्रन्थे । ४ । ४४।६५॥ वृतेर्ण्यन्तात् ते ग्रन्थविषये वृत्तं निपात्यते । वृत्तो गुणश्छात्रेण । अन्यत्र वर्तितं कुङ्कमम ॥ धृषशसः
प्रगल्भे ॥ ४ ॥ ४ । ६६ ।। आभ्यां परयोः क्तयोः प्रगल्म एवार्थे आदिरिड्न । धृष्टः। विशस्तः । प्रगल्भ इति किम् ? । धर्षितः। विशसितः ॥ कपः कृच्छ्रगहने ॥४।४।६७ । क्तयोरादिरिइ न । कष्टं दुःखम् । | कष्टं वनम् । दुरवगाहमित्यर्थः । अन्यत्र कषितं स्वर्णम् ॥ घुषेरविशब्दे ॥४।४।६८॥ क्तयोरादिरिडू न । घुष्टा रज्जुः । अन्यत्र अवघुषितं वाक्यम् ॥ बलिस्थूले दृढः ॥ ४।४। ६९ ॥ दृहेहेहेर्वा तान्नस्य निपात्यते । दृढः । अन्यत्र दृहितम् । इंहितम ॥ क्षुब्धविरिन्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृद्ध मन्थस्वरमनस्तमासक्तास्पष्टानायासभृशप्रभौ ॥ ४॥४॥ ७० ॥ निपान्यते । क्षुब्धः समुद्रः। क्षुब्धं वल्लवैः । विरिब्धः स्वरः । सिंभः सौत्रः । रेभे; इत्वं निपातनात् । स्वान्तं मनः । ध्वान्नं नमः । लग्नं सक्तम । मिलमस्पष्टम् । फाण्टमनायाससाध्यम् । बाढं भृशम् । परिवृढः प्रभुः ॥ नवा भावारम्भे ॥४। ४ । ७२ ॥ आदितो धातोः क्तयोरादि ग्ड् न । मिन्नम् । मेदितम । प्रमिकः । प्रमेदितः ॥ शकः कर्मणि ॥ ४।४ । ७३ ॥ क्तयोरा
॥८ ॥ दिग्हि वा न । शक्तः शकितो वा घटः कत्तुम् णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ॥ ४४।७४ ॥ तान्तानां दमादीनामेते वा निपात्यन्ते । दान्तः । दमितः । शान्तः । शमितः । पूर्णः । पूरितः । दम्तः। दासितः ।
SA
Sex