________________
हेमप्रभा
॥८
॥
लभ्यतेऽसौ वित्तः प्रतीतः । अन्यत्र विन्नः । वेत्तेस्तु विदितम् ॥ आदितः॥४।४।७१॥क्तयोरादिरिड् न । | ति चोपान्त्वेस्युत्वम् । प्रफुल्तः । आदितां धातूनां भावरम्भविवक्षायां वेट्त्वादन्यत्र वेटोऽपतः इति नित्यमिट्पतिषेधे IXI
प्रक्रिया प्राप्ते योगविभागो यदुपाधैविभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थम् । तेन विदक माने, विदितः ॥क्तयोरनु- IR पसर्गस्य ।।४।१।९२ ॥ पाप्यः पीः । पीनम् । पीनवन्मुखम् । अनुपसर्गस्येति किम् ? । प्रप्यानो मेघः ॥ आहोऽन्धूधसोः ॥ ४।१।९३ ॥ प्यायः क्तयोः परत: पी। आपीनोऽन्धुः । आपीनमूधः। अन्यत्र आप्यानश्चन्द्रः । आङ एवेति नियमाव । पाप्यानम्धः ॥ स्फायः स्फीर्वा ॥४१।९४ क्तयोः । स्फीतः । स्फातः । स्फीतवान् । स्फातवान् ॥ प्रसमः स्त्यः स्ती ।। ४।१।१५ ॥ प्रसंस्तीतः। प्रसंस्तीतवान् । प्रसम इति किम् ? । संप्रस्त्यानः ॥ प्रात्तश्च मो वा ॥४।१।९६ ॥ स्त्यः क्तयोः स्तीः। प्रस्तीमः । प्रस्तीतः । इयः शीवमूतिस्पर्श नश्चास्पर्शे ।। ४।१।९७ ॥ मूर्तिः काठिन्यम् । द्रवमूर्तिस्पार्थस्य श्यः क्तयोः शीः तद्योगे च क्तयोस्तोऽस्पर्श विषये नश्च । शीनम् । शीनवद् घृतम् । शीतं वर्तते । शीतो वायुः॥प्रतेः॥४।१। ९८ ॥ इयः क्तयोः परतः शीः क्तयोस्तस्य नश्च । प्रतिशीनः । प्रतिशीनवान् ॥ वाऽभ्यवाभ्याम् ॥ ४।१।९९॥ यः क्तयोः शीस्तधोगे क्तयोस्तस्य नश्चास्पर्शे । अभिशीनः। अभिशीनवाम् । अभिश्यानः। अभिश्यानवान् । अवशीन:। अवशीनवान् । अवश्यानः अवश्यामवान् । पर्श तु,अभिशीतो वायुः। अभ्यवाभ्यामिति किम् ?। संध्यानः । श्रः शतं हविःक्षीरे ॥४॥२॥१०॥ श्रातेः श्रायतेश्च क्ते हविषि क्षीरे चार्थे शृर्निपात्यते । शृतं हविः शृतं क्षीरं स्वयमेव । अन्यत्र श्राणा यवागूः ॥ अपेः ॥८॥ प्रयोक्ौक्यै ॥ १।१०१॥ श्रातः श्रायतेर्वा ण्यन्तस्य प्रयोक्ौक्ये क्ते हविःक्षीरयोः निपात्यते । नृतं हविः क्षीरं चार चैत्रेण । अन्यत्र श्रपिता यवागः प्रयोक्त्रैक्य इत्येव । अपितं हविश्चैत्रेण मैत्रेण । लङ्गिकम्प्योरुपतापाङ्गविकृत्योः॥