________________
15
परस्याध्यार्थे क्तयोस्तो नःक्षी च। क्षीणायुः क्षितायुर्वा जाल्मः।क्षीणकः क्षितकस्तपस्वी। अध्यार्थ इत्येव । क्षितं जाल्मस्य कश्चित्तु भावेऽपि विकल्पमिच्छति । भावकर्मणीर्भाषायां क्त एव नास्तीति कश्चित् ॥ ऋहीघ्राधात्रोन्दनुदविन्तेर्वा ॥ ४।२।७६ ॥ क्तयोस्तो नः । ऋणम् । ऋतम् । हीणः २।हीणवान् २ । घ्राणः २। घाणवान् २। धाणः २। ध्राणवान् २ । त्राणः२ । त्राणवान् २ ॥ डीश्व्यैदितः क्तयोः ॥ ४।४ । ६१ ॥ आदिरिडू न । डीनः । शूनः ।। समुन्न। समुन्नवान् २। नुन्नः २। नुन्नवान् २। विन्नः । विन्नवान् । प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः। तेन दान्तानां पूर्वेण दस्यापि नत्वम् । तकारनत्वाभावपक्षे च सन्नियोगशिष्टत्वादस्यापि न । व्यवस्थित विभाषेयम् । तेन ऋणमित्युत्तमर्णाधमर्णयोरेव । अन्यत्र ऋतं सत्यम् । त्रायतेः संज्ञायां न । त्रातः ॥ दुगोरु च ॥४।२।७७ ॥ कयोस्तो नः । दूनः । दूनवान् । गूनः ॥क्षशुषिपचो मकवम् ॥ ४ । २ । ७८ ॥ क्तयोस्तो यथासंख्यम् । क्षामः131 क्षामवान् । शुष्कः । शुष्कवान् । पक्वः । पक्ववान् ॥ निर्वाणमवाते ।। ४ । २॥ ७९ ॥ कर्तरि निपात्यते । निर्वाणो मुनिः । वाते तु,निर्वातो वातः । निर्वात वातेन ॥ अनुपसर्गाः क्षीवोल्लाघकृशफुल्लोत्फुल्लसंफुल्लाः॥ ४।२।८० ॥ क्षीबृद्ध उत्पूर्वो लाघृड केवलः परिपूर्वश्च कुशच् एभ्यः परस्य क्ततकारस्य लोप इडभावश्च निपा। त्यते । क्षीवः । उल्लाघः । कशः । परिकृशः। त्रिफला इत्यस्मात्केवलादुत्संपूर्वाच क्तस्य लादेशो भावारम्भविवक्षायामि-18/
दभावश्च निपात्यते । फुल्लः । उत्फुल्लः । संफुल्कः । केचित्तु क्तवतावपीदमिच्छन्ति । तदर्थे तक्तवत्वोस्तशब्दावधि M निपातनम् ।
१ निपातनम् । अत एव बहुवचनम् । अनुपसर्गा इति किम् । पक्षीवितः । निपातनस्येष्टविषयत्वात्फल निष्पत्ताचित्य
H AMITTENTITY स्य फलित इत्येव ॥ भित्तं शकलम् ॥ ४ । २।८१॥ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते शकलपर्यायश्चेत । भित्तं शकळम् । भिन्नमन्यत् ।। वित्तं धनप्रतीतम् ॥ ४॥ २१८२॥ विद्यते लभ्यते इति वित्तम् धनम् । विद्यते उप