________________
हेममभा
॥७९॥
बभुजेः ॥ ५ । १ । ११ ॥ कर्तरि को वा । गवो मैत्रो ग्रामम् । गवो मैत्रेण ग्रामः । गर्त मैत्रेण । आसितो भवान् । आसितं भवता । पयः पीता गावः । इदं गोभिः पीतम् । अन्नं भुक्तास्ते । इदं तैर्भुक्तम् ॥ अद्यर्थाच्चाधारे || ५ | १ | १२ ॥ गत्यर्थाकर्मक पिवझुजेश्च क्तो वा । इदमेषां जग्धम् यातम् शयितम् पीतम् भुक्तं वा । पक्षे कर्तृकर्मभावे ॥ ह्लादो हृद् क्तयोश्च ॥ ४ । २ । ६७ ॥ तौ रदादमूर्छमदः क्तयोर्दस्य च ॥ ४ । २ । ६९ ।। तो धातोर्दस्य च नः । ह्णन्नः । हन्नवान् । पूर्णः । पूर्णवान् । भिन्नः । भिन्नवान् । अमूर्छमद इति किम १ । मूर्तः । मत्तः । राचरस्येति किम् ? । चरितम् । दितम् ॥ ऋल्वादेरेषां तो नोप्रः ॥ ४ । २ । ६८ ॥ एषां क्तिक्तक्तवतूनाम् । तीर्णः । तीर्णवान् । लुनः । लुनवान । धूनः । धूनवान् । अम इति किम् ? । पूर्तः । पूर्तवान् ॥ सूयत्योदितः ॥ ४ । २ । ७० ॥ क्तयोस्तो नः । सूनः । सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् ॥ व्यञ्जनान्तस्थातोऽख्याध्यः ॥ ४॥ २ । ७१ ॥ धातोर्यव्यञ्जनं तस्मात्परस्या अन्तस्थायाः परादातः क्तयोस्तो नः । स्त्यानः । स्त्यानवान् । व्यञ्जनेति किन ? | यातः । अन्तस्येति किम् ? । स्नातः । धातोर्व्यञ्जनेति किम् ? । निर्यातः । अख्याध्य इति किम् ? । ख्यातः । ध्यातः ॥ दिव्यञ्चेनशाद्यूतानपादाने ॥ ४ । २ । ७२ ।। यथासंख्यं क्तयोस्तस्य नः । पूना यवाः । विनष्टा इत्यर्थः । आद्यूनः ॥ वेटोऽपतः ॥ ४ । ४ । ६२ ॥ धातोरेकस्वरात् क्तयोरादिरिड् न । समकूनः । संगत इत्यर्थः । क्त्वायां वेडयम् । अपत इति किम् ? । पतितः । नाशाद्यूतानपादान इति किम् ? । पूतम् । द्यूतम् । उदक्तमुदकं कूपात् ॥ सेसे कर्मकर्तरि ||४|२|७३ ॥ क्तयोस्तो नः । सिनो ग्रासः। ग्रास इति किम् ? | सितं कर्म स्वयमेव । कर्मकर्तरीत्येव । सितो ग्रासो मैत्रेण ॥ क्षेः क्षी चाध्यार्थे ॥ ४ । २ । ७४ ॥ क्षेः परस्य क्तयोस्तो नः । क्षीणः क्षीणवान् वा मैत्रः । अध्यार्थ इति किम् ? क्षितमस्य । भावे क्तः ॥ वाssक्रोशदैन्ये ॥ ४ । २ । ७५ ॥ गम्ये क्षेः
कृदन्तप्रक्रिया
॥७९॥