________________
9565555
श्येनचित् । बहुलाधिकारादिविषय एवायम् ।। दृशः क्वनिप् ॥ ५ ॥ १। १६६ ॥ व्याप्याद् भूतार्थात् । मेरुदृश्वा । Pा सामान्यसूत्रण क्वनिपि सिद्धे भूतकाले प्रन्ययान्तरबाधनाथै वचनम् ॥ सहराजभ्यां कृपयुधेः ॥ ५।१।१६७॥ | कर्मभ्यां भूतार्थाद क्वनिए । सहकृत्वा । सहयुध्वा । राजकृत्वा । राजयुध्वा । युधिरन्तर्भूतण्यर्थः । कर्मण इत्येव । राज्ञा & युद्धवान् ॥ अनोर्जनेर्डः ॥५।१।१६८ ॥ कर्मणो भूतार्थात् । पुमनुजः ॥ सप्तम्याः ॥५।१।१६९ ॥ नाम्नो भूतार्थाजनेर्डः । उपसरजः। मन्दुरजः ।। अजातेः पञ्चम्याः ॥५।१।१७० ॥ भृतार्थाजनेर्डः । बुद्धिजः। अजातेरिति किम् ? । हस्तिनो जातः ॥ क्वचित् ॥५।१।१७१ ॥ उक्तादन्यत्रापि क्वचिल्लक्ष्यानुसारेण डा। किंजः । अनुजः । स्त्रीजः । अजः । द्विजः । प्रजाः । उक्तधातुनामकारकेभ्योऽन्यतोऽपि । ब्रह्मज्यः । वराहः । परिखः || आखः ॥ सुयजोर्ध्वनिप् ॥५।१।१७२॥ भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ । क्वनिबवन्भ्यां सिद्धे 13
भूते नियमाथै वचनम् ॥ ऋषोऽतः ॥५।१।१७३ ॥ भूतार्थात् । जरन् । जरती ॥क्तक्तवतू ॥५।१। २७४॥ धातोभूते । क्रियते स्म कुतः। करोति स्म कृतवान् ॥आरम्भे ॥६।१।१०॥ आदिकर्मणि भूतादित्वेन विवक्षिते
धातोर्विहितः क्तः कर्तरि वा । प्रकृतः कटं सः । प्रकृतः कटस्तेन । समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्योपचारात्तस्य । ४ निर्वृत्तत्वाद् भूत एव धात्वर्थ इति पूर्वसूत्रेणादिकर्मण्यपि क्तक्तवतू । प्रकृतवान् कटं सः॥ श्लिषशीस्थासवसजन-18 ही रहजभजेकः।।५।२९॥कर्तरि वा। आश्लिष्टः कान्तां कामुक आश्लिष्टा कान्ता कामुकेन । आश्लिष्टं कामुकेन । अति
शयितो गुरुम् । अतिशयितो गुरुः। अतिशयितं शिष्येण । उपस्थितो गुरुं शिष्यः। उपस्थितो गुरुः शिष्येण । उपासिता गुरुं ते । उपासितो गुरुस्तैः। अनूषिता गुरुं ते । अनूषितो गुरुस्तैः। अनुजातास्तां ते । अनुजाता सा तैः। आरूढोऽश्व सः। आरूढोऽश्वस्तेन । अनुजीर्णास्तां ते । अनुजीर्णा सा तैः । विभक्ताः स्वं ते । विभक्तं स्वं तागत्यर्थाकर्मकपि
MUSॐॐक