________________
हेमप्रभा-&
न
॥७८॥
बहुलाधिकारात्साध वादयति गायति वेत्यादौ न । अशीलाथै सत्रम् ॥ ब्रह्मणो वदः॥५।१।५६ ॥ णिन् ।। ब्रमवादी ॥ व्रताभीक्ष्ण्ये ॥५।१।१५७ ॥ गम्ये नाम्नः पराडातोणिन् । स्थण्डिलस्थायी । क्षीरपायिणः उशीनराः । बहुलाधिकारादिह न । कुल्माषखादाश्चोलाः ॥करणाघजो भते ॥५।१।१५८॥ नाम्नो णिन् । अग्निहोमयाजी । करणादिति किम् ? । गुरूनिष्टवान् ॥ मिन्ये व्याप्यादिन विक्रयः ॥५।१ । १५९ ॥ माम्नो भूते कर्तरि । सोमविक्रयी। घृतविक्रयी । निन्ध इति किम ? । धान्यविक्रायः ॥ हनो णिन् । ५।१ । १६० ॥ व्याव्यामाम्नो भूतार्थान् निन्ये कर्तरि । पितृम्यघाती । निन्ध इति किम् ? । शत्रुघातः घबन्तान्मत्वर्थीयेनेना सिद्धे भूनकुत्साभ्यामन्यत्र तन्निवृश्यर्थ सूत्रम् । अन्यत्रापीच्छत्यन्यः । एवं पूर्वसूत्रेऽपि ॥ ब्रह्मभ्रणवृत्राव क्विप् ॥५॥ १।६॥ कर्मणो भूतार्थाद्धन्तेः । ब्रह्महा । भ्रणहा । वृत्रहा। क्विबित्यनेनैव सिद्धे नियमार्थ वचनम् । चतुर्विधथात्र नियमः। ब्रह्मादिभ्य एव । तेन पुरुषं हतवान् पुरुषघात इन्यत्र न क्विए । इन्तेरेव, तेन ब्रह्माधीनवान ब्रह्माध्याय इत्यत्राणेव । किनबेव । तेन ब्रह्माणं हतवान् ब्रह्महा इत्यत्र नाणिनौ । भूते एन, तेन ब्रह्माणं हन्ति हनिष्यति वा ब्रह्मघात इन्यत्राणेव ॥ कृगः सुपुण्यपापकर्ममन्त्रपदात् ॥ १२ ॥ कमणो भूते वर्तमानात क्विप् । सुकत । पुण्यक्त । पापकत् । कमकृत् । मन्त्रकत् । पदकृत् । इदमपि नियमार्थम । त्रिविधश्चात्र नियमः । कृग एव । तेन मन्त्राध्याय इत्यत्र न विपु । भने एन । तेन कर्मकार इत्यत्र न निवेव । तेन कर्म कृतवान् कर्मकार इति न । एभ्य एवेनि नियमाभावात शास्त्रकत सीयकदित्यादि सिद्धम ॥ सोमात्सुगः ॥ ५।। ६३ । कर्मणे भूतार्थात क्वि मोमसूत् । अत्रापि चतुर्विधो नियमः। एवमुत्तरसूपि ॥ अग्नेश्वैः ॥५।। १६४॥ व्याप्यात्पराद्भूतार्थात विप् । अग्निचित् । कर्मण्यग्न्यर्थे ॥५।।१६५॥ कमणधिनोते नात कर्मणि कारके क्विए । श्येन इव चीयते म्म
SEARVICE
७८॥