________________
भावन्ते पातशब्दे मोन्तो निपात्यते । श्यैनंपाता । तैलंपाता । तिथिः क्रिया भूमिः क्रीडा वा ॥ प्रहरणात् क्रीणः || ६ | २ | ११६ ॥ प्रथमान्तात्सप्तम्यर्थे । दाण्डा क्रीडा । क्रीडायामिति किंम् ? । खङ्गः प्रहरणमस्यां सेनायाम् ॥ तद्वेश्यधीते ।। ६ । २ । ११७ द्वितीयान्ताद् यथाविहितं प्रत्ययः । मौहूर्त्तः नैमित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति । तन्मते मौहूर्तिकः । नैमित्तिकः । छान्दसः । वैयाकरणः । नैरुक्तः । घटं वेत्तीत्यादावनभिधानान्न । केचित्तु वेदनाध्ययनयोरेकविषयतायामेवेच्छन्ति । तन्मते अग्निष्टोमं यज्ञं बेतीत्यादावपि प्रत्ययो न ॥ न्यायादेरिकण || ६ । २ । ११८ ॥ वेश्यधीते वेत्यर्थे । नैयायिकः । नैयासिकः । ऐतिहासिकः ॥ इकण्यथर्षणः ॥ ७ । ४ । ४९ ।। अन्त्यस्वरादेर्लुग्न । आथर्वणिकः ॥ पदकल्पलक्षणान्तक्रत्वारूपानाख्यायिकात् ॥ ६ । २ । ११९ ॥ वेश्यधीते वेत्यर्थे इकणू । पौर्वपदिकः । मातृकल्पिकः । गौलक्षणिकः । आग्निष्टोमिकः । यावक्रीतिकः । वासवदत्तिकः ॥ अकल्पात् सूत्रात् ।। ६ । २१२० ।। वेस्यधीते वेत्यर्थे इकण् । वार्त्तिमूत्रिकः । अकल्पादिति किम् ? | सौत्रः । काल्पसौत्रः ॥ अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः || ६ । २ । १२१ ॥ वेश्य धीतेवेत्यर्थे इक | वायस विधिकः । अधर्मादेरिति किम् । वैद्यः । धार्मविद्यः । क्षात्रविद्यः । त्रैविद्यः । सांसर्गविद्यः । आङ्गवियः ॥ याज्ञिकौ क्थिकलौकायितिकम् || ६ । २ । १२२ ॥ एते वेश्यधीते वेत्यर्थे इकणन्ता निपात्यन्ते । याज्ञिकेति यज्ञशब्दाद्याज्ञिकाशब्दाचेकणि निपात्यते । याज्ञिकः । औक्थिकः । लौकायितिकः । लौकायतिका इति तु न्यायादिपाठात् ॥ अनुब्राह्मणादिन् ।। ६ । २१२३ ॥ वेश्यधीते वेत्यर्थे अनुब्राह्मणी । मत्वर्थीयेनैवेना सिद्धेऽनभिधानाकस्यावृत्तावबाधनार्थमिदम् ॥ शतषष्टः पथ इकट् || ६ | २ | १२४ ॥ वेश्याधीते वेत्यर्थे । चतपथिकः । शपथिक । षष्टिपथिकः । षष्टिपथिकी ॥ पदोत्तरपदेभ्य इकः ।। ६ । २ । १२५ ॥ वेश्यधीते वेत्यर्थे । पूर्वपदिकः । पदिकः । पदोत्तरपदिकः ॥ पदक्रमशिक्षामीमांसासाम्नोऽकः ।। ६ । २ । १२६ ।। स्यधीते वेत्यर्थे । पदकः