________________
हेम
प्रभा
७४
रस्योत्तरपदस्य स्वरेष्वादेर्बुद्धि | आग्नेन्द्रं सूक्तम् । ऐन्द्रावरुणम् । आत इति किम् ? । आग्निवारुणम् ॥ पैङ्गाक्षीपुत्रादेयः ॥ ३ । २ । १०२ ॥ सास्य देवतेति विषये । पैङ्गाक्षीपुत्रीयम् । तार्णविन्दवीयं हविः ॥ शुक्रादियः ।। ६ । २ । १०३ ।। सास्य देवतैति विषये । शुक्रियं हविः ॥ शतरुद्रात्तौ ।। ६ । २ । १०४ ॥ सास्य देवतेति विषये । शतरुद्रीयम् । शतरुद्रियम् ॥ अपोनपादपानपातस्तृचातः ॥। ६ । २ । १०५ ॥ सास्य देवतेति विषये । ईय इयक्ष | अपोनप्त्रीयम् । अपोनत्रियम् । अमनप्त्रीयम् अपान्नत्रियम् ॥ महेन्द्राद्वा ।। ६ । २ । १०६ ॥ सास्यंदेवतेति विषये तौ । महेन्द्रीयम । महेन्द्रियम् । माहेन्द्रं हविः ॥ कसोमायण ॥। ६ । २ । १०७ ॥ सास्य देवतेति विषये । कार्य हविः । पित्ववैयर्थ्यादा लोपो न । सौम्यं हविः ॥ द्यावापृथिवीशुनासीराग्नीषोममरुत्वद्वास्तोष्पतिगृह मेधादीवयों ।। ६ । २ । १०८ ।। सास्य देवतेति विषये । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासोयम् । शुनासीर्यम् । अग्नीषोमोयम् । अग्नीषोम्यम् । मरुत्वतीयम् मरुत्वत्यम् । वास्तोष्पतीयम् । वास्तोष्पत्यम् । गृहमेधीयम् । गृहमेध्यम् ॥ वाय्वृतुपिनुषसो यः ।। ६ । २ । १०९ ।। सास्य देवतेति विषये । वायव्यम् । ऋतव्यम् । पित्र्यम् । उपस्थम् ॥ महाराजप्रोष्ठपदादिकण् ॥। ६ । २ । ११० ।। सास्य देवतेति विषये । महाराजकः । प्रौपदिकः ॥ कालाद्भववत् ॥ ६ ॥ १११ ॥ कालविशेषवाचिभ्यो यथा भवे प्रत्ययास्तथा सास्य देवतेति विषयेऽपि स्युः । यथा मासे भवं मासिकम् प्रावृषि प्रावृषेण्यम् । तथा मासप्रावृड् देवताकमपि ॥ आदेश्छन्दतः प्रगाये ।। ६ । २ । ११२ ॥ प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं प्रत्ययः । प्राङ्क्तः प्रगाथः । आदेरिति किम् ? । अनुष्टुब् मध्यमस्य प्रगाथस्य ॥ योध्धृप्रयोजनाद्युद्ध ॥। ६ । २ । ११० ॥ प्रथमान्तात्षष्ठ्यर्थे युद्धे य. थाfafe प्रत्ययः । वैद्याधरं युद्धम् । सौभद्रं युद्धम् ॥ भाववनोऽस्यां पाः ।। ६ । २ । ११४ ॥ प्रथमान्तात् । मापातातिथिः । भावेति किम् ? । प्राकारोऽस्याम् ॥ इयैनंपाता तैलंपाता । ६ । २ । ११५ ॥ श्येन तिलयोः
वद्धि
प्रक०
७४