________________
वृक्षजातिः ॥ गुडेरूचट् ॥ १२०॥ गुड़ची छिन्नरुहा । कुटादित्वात डिस्वम् ॥ सिडित ॥ १२१ ॥ पिवूच ऊती इमममा
इत्यस्मादूचट् प्रत्ययो डित् भवति । सूचः पिशुनः स्तिभिश्च । सूची संधानकरणी ॥ चिमेझैचडचौ ॥ १२२ ॥ प्रणादयः
चिमिभ्यां प्रत्येकं डोचडच इति प्रत्ययो भवतः । वचनभेदान यथासंख्यम् । चिंगट चयने । चोचः वृक्षविशेषः । चश्चा ॥९५॥ तृणमयः पुरुषः । डुमिंगट प्रक्षेपणे । मोचा कदली । मञ्चः पर्यः । कुटिकुलिकल्यदिभ्य इश्वक् ॥ १२३ ।। कुटे,
कुरिश्चः क्षुद्रकर्कटः । कुले, कुलिञ्चः राशिः । कलेः, कलिञ्चः उपशाखावयवः । उद आवाते सौत्रः । उदिनः कोणः
येन तूर्य वाद्यते, परपुष्टश्च ॥ तुदिमदिपद्यदिगुगमिचिभ्यश्छक ॥ १२४॥ एभ्यश्छक् प्रत्ययो भवति । तुदीत् ६ व्यथने । तुच्छः स्तोकः । मदेच हर्षे। मच्छः मत्स्यः प्रमत्तपुरुषश्च । पच्छा स्त्री। पदिच गती । पच्छ: शिला । अदंक
भक्षणे । अच्छ: निर्मलः । गुंङ् शब्दे । गुच्छः स्तबकः । गम्लं गतौ । गच्छः क्षुद्रक्षः । कचि बन्धने । कच्छः कूर्म- & पादः कुक्षिः नववक्कुटारश्च । कच्छा जनपदः । बाहुलकात कत्वाभावः ॥ पीपूडो हस्वश्च ॥ १२५ ॥ आभ्यां छक् प्रत्ययो इस्वश्च भवति । पीच पाने । पिच्छम शकुनिपत्त्रम् । पिच्छः गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूड पवने । पुच्छं वालधिः । गुलुञ्छपिलिपिञ्छधिच्छादयः॥ १२६ । एते छप्रत्ययान्ता निपात्यन्ते । गुडेले उम चान्तः । गुलुञ्छः स्तबकः। पीलेरिपिनोन्तो इस्वश्च । पिलिपिञ्छः रक्षोविशेषः । पधेरिट च । एघिच्छः नगः। आदिग्रहणात पिञ्छादयोऽपि भवन्ति ॥ वियो जक ॥ १२७ ॥ वींक प्रजनकान्स्यसनखादनेषु च इत्यस्मात् जक् प्रत्ययो ६ भवति । बीजम् उत्पत्तिहेतुः ॥ पुवः पुन च ॥ १२८ ॥ पूर पवने इत्यस्मात् जक् प्रत्ययोऽस्य च पुन् इत्यादेशो भव
ति । पुनः प्राशिः । कुवः कुबूकुनौ च ॥ १२९ ॥ कुंङ् शब्दे इत्यस्माज्जक् प्रत्ययोऽस्य च कुब् कुन् इत्यादेशौ भव-* | तः । कुब्जः वक्रानताङ्गः गुच्छश्च । कुञ्जः हनुः पर्वतैकदेशश्च । निकुञ्जः गहनम् ॥ कुटेरजः ॥ १३० ।। कुटजः वृक्षवि- ॥१५॥
ॐॐॐॐ
ॐॐ