________________
RECE
च । जनैचि प्रादुर्भावे । जहन शरीरावयवः ॥मघाघडाघदीर्घादयः ॥१०॥ एते घप्रत्ययान्ता निपात्यन्ते । मयेनंघलोपश्च । मघा नक्षत्रम् । इन्तेहस्य घश्च । घनघस्मरः। घडन काला । अमेर्लुक् च । अघं पापम । णातेर्दीर
दीर्घ आयातः उच्चश्च । आदिशब्दादन्येऽपि ॥ सर्तेरघः ॥ १११ ॥ सं गतावित्यस्मादयः प्रत्ययो भवति । सरघा मधुमक्षिका ॥ कूपूसमिभ्यम्बटू दीर्घश्च ॥ ११२॥ कुप्रभ्यां सम्पूर्वाणश्च चट् प्रत्ययो दीर्घश्च भवति । टो इयर्थः । कुङ शब्दे । कूचः हस्ती । कूची प्रमदा चित्रभाण्डम् उदश्चिद्विकारश्च पूएश् पवने । पूचः पूची मुनिः । इणक गतौ । समीचः ऋत्विक् ।, समीचं मिथुनयोगः । समीची पृथ्वी उदीची च । दीर्घवचनाद्गुणो न भवति ।। कूर्चचूर्चादयः ॥ ११३॥ कर्च इत्यादयः शब्दाश्चमत्ययान्ता निपात्यन्ते । कवतेः किरतेः करोतेर्वा ऊरदेशश्चान्तम्य । कूर्च श्मश्रु आसनं तन्तुवायोपकरणं यतिपवित्रकं च । कर्चमिव कर्चक: चिंकेति च भवति । चरतेश्चोरयतेर्वा चरादेशश्च । चर्चः बलवान् । आदिशब्दादन्येऽपि ॥ कल्यविमदिमणिकुकणिकुरिकभ्योऽचा ॥ ११४॥ कलि शब्दसंख्यानयोः । कलचः गणकः । अब रक्षणादौ । अवचः उच्चस्तरः । मदे हर्षे । मदच मत्तः । मण शब्दे । मणचः शकुनिः । कुंङ् शब्दे । कवचं वर्म । कण शब्दे । कणचः कुणपः । कुटत् कौटिल्ये । कुटचः वृक्षजातिः । कृत् विक्षेपे । । करचः धान्यावपनम् ॥ क्रकचादयः ॥ १५ ॥ ऋकच इत्यादयः शब्दा अचमत्ययान्ता निपात्यन्ते । क्रमेः कश्च । क्रकचः करपत्रः। आदिशब्दादन्येऽपि ॥ पिशेराचा ॥ १६ ॥ पिशत अवयवे इत्यस्मादाचा प्रत्ययो भवति । पिशाचः व्यन्तरजातिः॥ मृत्रपिभ्यामिचः ॥ ११७ ॥ आभ्यामिचः प्रत्ययो भवति । मुंव प्राणत्यागे । मरिचमूषणम् । अपौषि लज्जायाम् । त्रपिचा कुथा ॥ म्रियतेरचण् ॥ ११८ ।। मृत् प्राणत्यागे इत्यस्मादीचण प्रत्ययो भवति । मारीच: रावणमातुलः ॥ लषेञ्चः कश्च ॥ ११९ ॥ लषी कान्तावित्यस्मादुचः प्रत्ययोऽन्त्यस्य च को भवति । लकुचः
PRATARKARKARREARS