________________
ताउणादयः
प्रक
K) शल्यं शकुनिश्च । नृश नये । नारङ्ग वृक्षजातिः ॥ मनेमन्मातौ च ॥१०० ॥ मनिच् ज्ञाने इत्यस्मादङ्गः प्रत्ययो । हेमप्रभा
मत्मातौ चास्यादेशौ भवतः । मतङ्गः ऋषिः हस्ती च । मातङ्गः हस्ती अन्त्यजातिश्च ॥ विडिविलिकुरिमृदिपिशि| भ्यः किव ॥ १०१ ॥ विड आक्रोशे । विडङ्गः वृक्षजातिः गृहावयवश्च । विलत वरणे, विलत् भेदने वा। विलङ्गः15 ९ औषधम । कुरत शब्दे । कुरङ्गः हरिणः । कुरङ्गी भोजकन्या । मृदश क्षोदे । मृदङ्गः मुरजः। पिशत् अवयवे । पिशङ्गः
वणः ।। स्फुलिकलिपल्याद्भ्य इङ्गक ॥१०२॥ स्फुलत संचये च । स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः । कलि शब्दसंख्यानयोः। कलिङ्गः राजा । कलिङ्गा जनपदः । पल गतौ । पलिङ्ग ऋषिः शिला च । पातेः पिङ्गः । भातेः भिङ्गः । द्वावपि वर्णविशेषौ । ददाते दिङ्गः अध्यक्षः । दधातेः धिङ्गः श्रेष्ठी। लातेः लिङ्गं स्त्रीत्वादि हेतुश्च । आलिङ्गः वायविशेषः । श्यतेः शिङ्गः वनस्पतिः किशोरश्च ॥ भलेरिदुतौ चातः ॥ १०३ ॥ भलिण् आभण्डने इत्यस्मादिङ्गक प्रत्ययो भवति अकारस्य चेकारोकारौ भवतः । भिलिङ्गः कर्मारोपकरणम् । भुलिङ्गः ऋषिः पक्षी च । भुलिङ्गाः साल्वावयवाः॥ अदेणित् । १०४ ॥ अदक भक्षणे इत्यस्मात णिदिङ्गक प्रत्ययो भवति । आदिङ्गः वाद्यजातिः ॥ उचिलिङ्गादयः॥ १०५॥ उञ्चिलिङ्गादयः शब्दा इङ्गक्प्रत्ययान्ता निपात्यन्ते । उत्पूर्वाञ्चलेरस्येत्वं च । उचिलिङ्गः दाडिमी। आदिग्रहणादन्येऽपि ॥ माङस्तुलेरुङ्गक् च ॥ १०६ ॥ माङ्पुत्तुलणू उन्माने इत्यस्मात् उङ्गक इङ्गक च प्रत्ययो भवतः । मातुलुङ्ग बीजपूरः । मातुलिङ्गः स एव ।। कमितमिशमिभ्यो डित् ॥ १०७ ॥ कमूङ् कान्तौ । कुङ्गा जनपदः।। तमूच काङ्खायाम् । तुजः महावा । शमून उपशमे । शुङ्गः मुनिः । शुङ्गा विनता। शुङ्गाः कन्दल्यः । सुर्तेः सुर्च ॥१०८॥ में गतावित्यस्मादुङ्गः प्रत्ययः सुर्चास्यादेशो भवति । सुरुङ्गा गृढपार्गः ॥ स्थार्तिजनिभ्यो घः ॥ १०९।। एभ्यो घः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थाघः गापः । मापणे च । अर्घः मूल्यम् मानप्रमाणं पादोदकादि: ॥१४॥
A+SHA
अCAॐॐ