________________
रश्मिः । एघिखः वराहः ॥ गम्यमिरम्यजिगदिछगडिखडिगभृवस्तृभ्यो गः ॥ ९२ ॥ गम्लं गतौ। गङ्गा देवनदी । अप गतौ । अङ्गम् । शरीरावयः । अङ्गः समुद्रः वतिः राजा च । अङ्गा जनपदः। रमि क्रीडायाम् । रङ्गः18
नाट्यस्थानम् । अज क्षेपणे च । वेगः त्वरा रेतश्च । गदव्यक्तायां वाचि । गद्गः वाग्विकलः । अदक भक्षणे । अद्गः ला समुद्रः अग्निः पुरोडाशश्च । छोंच छेदने । छागः बस्नः । गड सेचने । गङ्गः मृगजातिः । खडण भेदे । खङ्गः मृगवि.
शेषोऽसिश्च । गत निगरणे । गर्गः ऋषिः । टुडुमँगक पोषणे च । भगः रुद्रः सूर्यश्च । गट् बरणे । वर्गः संघानः। औस्ट शब्दोपनापयोः । स्वर्गः नाकः ॥ पूमुदिभ्यां कित् ।। ९३ । पूगूश पवने । पूगः संघः क्रमुकश्च । मुदि हर्षे ।
मुद्गः धान्यविशेषः ॥ भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ आभ्यां किगः प्रत्ययो नकारश्चान्तो भवति । दाटु डु इंग्रह पोषणे च । भृङ्गः पक्षी भ्रमरः वर्णविशेषः लवङ्गश्च । वृग्ट वरणे । शृङ्गः पक्षी उपपतिः ॥
द्रमो णिवा ॥९५॥ द्रम गतावित्यस्माद्ः प्रत्ययो भवति स च णिद्वा । द्राङ्गं शीघ्रप । द्राः पाशु: 5 ङ्गः नगरम् । द्रना शुक्लशाला ॥ शङ्गशादियः ॥९६ ॥ शादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शश् | हिंसायामित्यस्य इस्वो नोऽन्तश्च ।शृङ्ग विषाणम् शिखरं च । तस्यैव नोऽन्नो वृद्धिश्च । शाङ्गः पक्षी। आदिग्रहणात् । हूंग हरणे हार्गः परितोषः । मंत् । प्राणत्यागे । मार्गः पन्थाः ॥ तडेरागः ॥ ९७ ॥ तडागम् सरः ॥ पतित-13 मितृपृकृशल्वादेरगः ॥ ९८ ॥ पतल गतौ । पतङ्गः पक्षी शलभः सूर्यः शालि विशेषश्च । तमूच काक्षायाम् ।
यहः । तृ प्लवनतरणयोः । तरङ्गः ऊर्मिः। पत्र पालनपूरणयो। परङ्गः खगः वेगश्च । कुन विक्षेपे । करा: कर्मशीलः । शृश हिंसायाम् । शरङ्गः पक्षिविशेषः । लूगूय छेदने । लवङ्गः सुगन्धिवृक्षः । आदिग्रहणादन्येभ्योऽपि 18 ॥ मधुनुभ्यो णित् ॥ ९९ ॥ सं गतौ । सारङ्गः हरिणः चातकः शबलवणश्च । वृण्ट वरणे। वारकः काण्डखायोः, 5
INESSPARE