SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ॐ उणादयः निपात्यन्ते । शमेोऽन्तो दीर्घश्च वा । शम्बूकः शङ्का शाम्बुकः स एव । वृश वरणे। अस्य वृधभावश्च । वृधूक: हेमप्रभाला मातृवाहकः । वृधुकं जलम् । मदेर्धश्च । मदयतीति मधुकः वृक्षः । अलेरुच्चोपान्त्यस्य । उलूकः काकारिः । उरु पूर्वा द्वाः किच्च । उरु वाति उस्बूकः एरण्डः । वृधेलोपश्च । वर्धते इति वरूकः तृणजातिः। आदिग्रहणादनूकवावदूका१९" यो भवन्ति ॥ किरोऽको रो लश्च वा ।। ६२॥ किरतेरङ्कः प्रत्ययो भवति रेफस्य च लकारादेशो वा भवति । । करङ्कः समुद्गः । कलङ्कः लाञ्छनम् ॥रालापाकाभ्यः किन ॥६३ ॥ एभ्यः किदवः प्रत्ययो भवति । रांक् दाने । रङ्कः अवलीयान् । लांक दाने । लङ्का पुरी। पांक रक्षणे । पङ्कः कर्दमः । के शब्दे । कङ्कः पक्षी ॥कुलिचिरि- 1 भ्यामिका ।। ६४ ॥ आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसन्त्यानयोः। कुलिङ्कः चटकः। चिर हिंसायाम सौत्रः। चिनिइंजलयन्त्रम् ॥ कलेरविङ्कः॥६५ ॥ कलेरविङ्कः प्रत्ययो भवति । कलि शब्दसंख्यानयोः । कलविङ्कः गृहचटकः ॥ क्रमेरेलकः ॥ ६६ ॥ क्रम पादविक्षेपे इत्यस्मादेलकः प्रत्ययो भवति । क्रमेलकः करमः ॥ जीवेरोतृको जैव च ॥ ६७ ॥ जीव पाणधारणे इत्यस्मादातृका प्रत्ययो भवति जैव इत्यादेशश्च । जैवातृकः आयुष्मान् | चन्द्रः आम्रः वैद्यः मेघश्च । जैवातका जीवद्वत्सा स्त्री ॥ हृभूलाभ्य आणकः ॥ ६८॥ एभ्य आणकः प्रत्ययो भवति । हुंग हरणे । इराणकः । चौरः। भू सत्तायाम् । भवाणक: गृहपतिः । लांक आदाने । लाणकः इस्ती ॥ पियः कित् ॥ ६९ ।। पींग तृप्तिकान्त्योरित्यस्मादाणका प्रत्ययो भवति स च कित् । प्रियाणकः पुत्रः॥धालूशिड्डि६ भ्यः ॥ ७० ॥ योगविभाग उत्तरार्थः । एभ्य आणकः प्रत्ययो भवति । डु धांगक् धारणे च । धाणक: दीनारद्वादश भागः हविषां ग्रहः छिद्रपिधानं च । लूगश् छेदने । लवाणकः कालः तृणनातिः । दात्रं च । शिघु आघाणे। शिडाणकः नासिकामलः ॥ शीभीराजेश्वानकः ॥ ७१॥ शीभीराजिभ्यो घालूशिविन्भ्यश्चानका प्रत्ययो भवति । B॥२॥ 923645 HESANGRAHAS
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy