________________
1
aिr | काणुकम् आणुकं च अक्षिमलम ॥ कञ्चुकशुकशुकपाकुक हिवुक चिबुकजम्बुकचुलुकचूचुकोल्मुकभावुकपृथुकमधुकादयः ॥ ५७ ॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने । अशौटि व्याप्तौं । नशौच् अदर्शने । एषां स्वरानोऽन्तश्च । कञ्चुकः कूर्पासः । अंशुकं वस्त्रम् । नंशुको रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च । पचेः पाक् च । पाकुकः लघुपाची सूपः सूपकारः अध्वर्युव । हिनोतिचिनोविजमतीनां बोऽन्तश्च । हिदुकं लग्नाच्चतुर्थस्थानम् रसातलं च । चिबुकं मुखाधोभागः । जम्बुकः शृगालः । चुलुम्पः सौत्रः अन्त्यस्वरादिलोपश्च । चुलुम्पतीति चुलुकः करकोश: । चतेशूच् च । चच्चुकः स्तनाग्रभागः । ज्वलेरुल्म च । उल्मुकम् अलातम् । भातेर्वोऽन्तश्च । भावुकः भगिनीपतिः । प्रथिष् प्रख्याने । पृथुकः शिशुः व्रीह्माद्यभ्यूषश्च । मचि कल्कने धश्वान्तावेशः । मधुकं यष्टीमधु । आदिग्रहणाद्वालुकवालुकादयो भवन्ति ॥ मृमन्यञ्जिजलिवलित लिमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः ॥ ॥ ५८ ॥ मृतु प्राणत्यागे । मरूकः मयूरः मृगः निदर्शनेभः तृणं च । मनिच् ज्ञाने । मनूकः कृमिजाति: । अषु व्यतिम्रक्षण गतिषु । अज्जूकः हिंस्रः । जल घात्ये । जलूका जलजन्तुः । बलमाणनधान्यावरोधयोः । बलूकः उत्पलमूलं मत्स्यश्च । तलण प्रतिष्ठायाम् । तलूकः । त्वक्कमिः । मलि धारणे । मलूकः सरोजशकुनिः । मल्लिधारणे । मल्लूकः कृमिजातिः भणि आभण्डने । भालूकः ऋक्षः । मडु भूषायाम् । मण्डूकः दुर्दुरः । बन्धशू बन्धने । बन्धूकः बन्धुजीवः ॥ शल्यणेर्णित् ॥ ५९ ॥ आभ्यां णिदूकः प्रत्ययो भवति । पलफलशल गतौ । शालूकः जलकन्दः बलवांच | अण शब्दे | आणूक अक्षिमलम् ॥ कणिभल्लेर्दीर्घश्व वा ॥ ६० ॥ अभ्यासूकः प्रत्ययो दीर्घश्वानयोर्वा भवति । कण शब्दे । कणूकः धान्यस्तोकः । कांणूकः पक्षी । काणूकम् अक्षिमलः तमो वा । भल्लि परिभाषणहिंसादानेषु । भल्लूकः भाल्लूकश्च ऋक्षः ॥ शम्बूकशाम्बूकवृधूकमधूकोलूको रुवूक व रूकादयः ॥ ६१ ॥ एते ऊकप्रत्ययान्ता