________________
हेमप्रभा
न्ते ॥ सर्वेर्णोऽन्तश्च । सृणीकः वायुः अग्निः अशनिः उन्मत्तय । सृणीका लाला । अस्तेस्तोऽन्तश्च । अस्तीकः जर त्काम्हम्रुतः । प्रांक् पूरणे । प्रातेस्तोऽन्तो ह्रस्वश्च । प्राति शरीरमिति प्रतीकः वायुः अवयवः सुखं च । सुप्रतीकः दिग्ग जः। पुवस्तोऽन्तश्च । पूतीकं तृणजातिः । सम्पूर्वस्य एतेर्लुक् च । संयन्त्यस्मिन्निति समीकं संग्रामः । वहिवरूयोदधेश्व ॥ ९१ ॥ ॐ वाहीकः बाह्लीकः एतौ देशौ । वलेर्मोऽन्तश्च । वल्मीकः नाकुः । कलेर्मलचान्तः । कल्मलीकम् ज्वाला | तिमेस्सिर चान्तः । तिन्तिडीक पक्षी वृक्षाम्लश्च । तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । चक्ष्ण्यतेः कङ्कणू च । कङ्कणीकः | किमः परात्कणतेः किण च । किङ्किणीका घण्टिका | पुणेडेर चान्तः पुण्डतेवर । पुण्डरीकं पद्म छत्र व्याघ्रश्च । चञ्वेरु चान्तः । चञ्चरीकः भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः फत्वं रथान्तः पूर्वस्य । फफेरीकं पल्लवं पादुका मदेलिका च । झीर्यतेर्द्वित्वं तृतीयाभावः पूर्वस्य रथान्तः । झर्झरीकः देहः । झर्झरीका वादित्रभाण्डम् । एवं घरका टिका । आदिग्रहणादन्येऽपि ॥ मिमिकटिभल्लिकुहरुकः ॥ ५१ ॥ डु मिंग प्रक्षेपणे । मयुकः
ar | बालकात् 'मिमीगो ' - इति नात्वम् । दु वमू उद्गिरणे । वमुकः जलदः । कटे वर्षावरणयोः । कटुकः रसविशेषः । भल्लि परिभाषणहिंसादानेषु । भल्लुकः ऋक्षः । कुहणि विस्मापने । कुहुकमाश्चर्यम् ॥ संविभ्यां कसेः ॥ ५५२ ॥ स गर्यो । संकमुकः सुकुमारः परापवादशीलः श्राद्धाग्निव । संकसुकं व्यक्ताव्यक्तं संकीर्ण च । विकसुकः गुणवाादी परिश्रान्तश्च ॥ क्रमेः कृम् च वा ॥ ५३ ॥ क्रमेरुकः प्रत्ययो भवति अस्य च कृप इत्यादेशौ वा भवति ।
पादविक्षेपे । कृकः बन्धनम् । आदेश विधानबलाच्च न गुणः । क्रमुकः पूगतरुः ॥ कमितिमेर्दोऽन्तश्च ॥ ५४ ॥ कमूह कान्तौ । कन्दुकः क्रीडनम् । तिमन्त्र आर्द्रभावे । विन्दुकः वृक्षः ॥ मण्डेर्मड्ड् च ॥ ५५ ॥ मदु भूषायाम् । मडुक्कः वाद्यविशेषः ॥ कणुयणेति ।। ५६ ।। आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे । काणुकः काकः
उणादयः
प्रक०
॥९१॥