________________
ण्यन्तः । दूषीका नेत्रमलः वीरणजातिः वर्तिः लता च । अनक् प्राणने । अनीकं सेनासमूहः सङ्ग्रामच । मनिच् ज्ञाने । मनीकः सूक्ष्मः । मलि धारणे । मलीकम् अञ्जनम् अरिव । वलि संवरणे । बलीकः बलवान् पटलान्तव । वलीकं वेश्मदारु | अली भूषणादौ । अलीकम् असत्यम् | अलीका पण्यस्त्री । व्यलीकमपराधः । व्यलीको लज्जा । पलणू रक्षणे च । पालीकं तेजः । कण शब्दे । कणीकः पटवासः । कणीका भिन्नतण्डुलावयवः वनस्पतिबीजं च ॥ द्रृष्टृदयवृमृभ्यो रश्चादौ ॥ ४७ ॥ एभ्य ईकः प्रत्ययो भवति द्वे च रूपे भवत एषां चादौ रो भवति । नृष्नु जरसि । जर्जरीका शतपत्त्री । पृशू पालनपूरणयोः । पर्परीका जलाशयः सूर्यश्व । पर्परीकः अग्निः कुररः भक्ष्यम् कुर्कुरथ । ar विदारणे | दर्दरीकः दाडिमः इन्द्रः वादित्रविशेषः वादित्रभाण्डं च । शुशू हिंसायाम् । शशेरीकः कृमिः विकलेन्द्रियः दुष्टाश्वः लावकच । शरीरीका माङ्गल्याभरणम् । दृगुट् वरणे । वर्वरीकः संवरणम् उरणः पवत्त्री केशसंवातश्च । वर्वरीका सरस्वती । मृत प्राणत्यागे । मर्मरीकः अग्निः शूरः श्येनश्च ॥ ऋच्यूजिहषीषिदृशिमृडिशिलिनिलीभ्यः कित् ॥ ४८ ॥ एभ्यः किदोकः प्रत्ययो भवति । ऋचत् स्तुतौ । ऋचीकः । ऋजि गतिस्थानार्जनोपार्जनेषु । । ऋजीकं वज्रम् बलं स्थानं च । हृषू अलीके, हृषच् तुष्टौ वा । हृषीकमिन्द्रियम् । इषत् इच्छायाम् । ईष उच्छे । ईगतिहिंसादर्शनेषु वा । इषीका ईपीका च तृणशलाका । दृग्रं प्रेक्षणे । दृशी मनोज्ञम् । दृशीका रजस्वला । मृडत् सुखने । मृडीकं सुखकृत् सुखं च । शिलत् उच्छे । शिलीकः सस्यविशेषः । लीच् श्लेषणे निपूर्वः । निलीकं वृत्तम् । बाहुलकादी || देवन्तश्च वा ॥ ४९ ॥ मृदेः किदीकः प्रत्ययो भवति वकारश्रान्तो भवति । मृदश् क्षोदे | मृद्वीका मृदीका च द्राक्षा ॥ सृणीकास्तीकप्रतीकपूतीकसमीकवाहीकवाह्लीकवल्मीककल्मलीक तिन्तिडीकककणीककि किणीकपुण्डरीक चञ्चरीकफर्फरीकझर्झरीकघर्घरोकादयः ॥ ५० ॥ एते किदीकप्रत्ययान्ता निपात्य