________________
हेमप्रभा
॥९०॥
नेत्रमलः ॥ आङः पणिपनिपदिपतिभ्यः ॥ ३९ ॥ पणि व्यवहारस्तुत्योः । आपणिकः पत्तनवासी व्यवहारज्ञो वा | पनि स्तुतौ । आपनिकः स्तावकः इन्द्रनीलः इन्द्रकीलो वा । पर्दिच् गतौ । आपदिकः इन्द्रनीलः इन्द्रकीलो वा । पत्लृ गतौ । आपतिकः पथि वर्तमानः मयूरः श्येनः कालो वा । आपणिकादयश्वत्वारो वणिजोऽपि ॥ नसिवसिकसिभ्यो णित् ॥ ४० ॥ णसि कौटिल्ये । नासिका घ्राणम् । वसं निवासे । वासिका माल्यदामविशेषः छेदनद्रव्यं च । कस गतौ । कासिका वनस्पतिः ॥ पापुलिकृषिक्रुशिवश्विभ्यः कित् ॥ ४१ ॥ एभ्यः किदिकः प्रत्ययो भवति । पपाने | पिकः कोकिलः । पुल महवे । पुलिकः मणिः । कृषत् विलेखने । कृषिकः पामरः तृणजाति । क्रुशं आ ह्रानरोदनयोः । क्रुशिकः क्रोष्टुकः उलूकच । ओ वथौत् छेदने । वृश्चिकः सविषः कीट: राशिच नक्षत्रपादनवकरूपः । प्राङः पणिपनिकषिभ्यः ॥ पणि व्यवहारस्तुत्योः । प्रापणिकः वणिक । पनि स्तुतौ । प्रापनिकः पथिकः । कष हिंसायाम्। प्राकषिकः वायुः खलः मर्तकः मालाकारश्च । प्रपूर्वात्पणेराङ्पूर्वाच्च कषेरिच्छन्त्यन्ये । प्रपणिकः गन्धविक्रयी । आकषिकः न कर्तव्यः ।। मुषेर्दीर्घश्च ॥ ४३ ॥ मूषिक आखुः ॥ स्यमे सीम् च ॥ ४४ ॥ स्यम् शब्दे | सीमिकः वृक्षः उदककृमिश्र | सीमिका उपजिह्निका । सीमिक वल्मीकम् । केचित्सिमिति ह्रस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति । सिमीकः सूक्ष्मकृषिः ॥ कुशिकहृदिकमक्षिकेतिक पिपीलिकादयः ॥ ४५ ॥ एते किदिकप्रत्ययान्ता निपात्यन्ते । कुषेः श च । कुशिकः मुनिः । हृगो दोऽन्तश्च । हृदिकः यादवः । मषेः सोऽन्तश्च । मक्षिका क्षुद्रजातिः । एते स्वोऽन्तश्च । एतिकः मुनिः । पीले च । पिपीलिका मध्यक्षामा कीटजातिः । आदिग्रहणात् गब्दिकझुरिकभुलिकादयो भवन्ति ॥ स्यमिकषिदूष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः ॥ ४६ ॥ स्यशब्दे । स्यमीकः वृक्ष वल्मी कः नृपगोत्रं च । स्यमीकं जलम् । स्यमीका कृमिजातिः । कष हिंसायाम । कपीका कुद्दालिका । दुषंच् वैकृत्ये
उणादयः
प्रक०
॥ ९० ॥