________________
H
Recei-
प
.
i
:04:
॥ ब्रह्मणो नपत्येऽण्यन्त्यस्वरादेलु । ब्राह्मी औषधिः । जातानपत्ये एवेति नियमार्थ वचनम् । तेन ब्रह्मणोऽपत्यं ग्रा. ह्मणः । जाताविति किम ? ब्रिाह्मो नारदः॥ यतोर्वा ॥ ७॥४॥८॥णित तडिते यात्मागैत । नैयङ्कवम् । न्याङ्करम् ॥ नत्र क्षेत्रज्ञेदवरकूशलचपलनिपुणशुः ॥ ७॥ ४॥ २३ ॥ णिति तहिते स्वरेष्वादेखि अस्तु वा । अक्षत्रज्ञम् । आक्षेत्रज्ञमं । अश्वरम् । आनेश्वरम् । अकौशलम् । आकौशलम । अचापलम । आचापलम् । अ. नपुणम् । आनपुणम् । अशौचम् । आशौचम् । आयथातथ्यमिति समासात्प्रत्ययः । अयाथातथ्यमिति तु प्रत्ययान्तेन समासः । एषमाययापुर्वम् । अयाथापुयम् । यथााचतुर्यम् । अचातुर्यमिति । यथा तथा यथापुरा इत्यखण्डम . व्ययं वा नाम नाम्नेति वा समासा यथाऽथा इनि अव्ययीभावो वाऽकागन्ताः ॥ हलसीरादिकण ॥ ६।३। १६१॥ तस्येदमित्यर्थे । हालिकन । सरिकम् ॥ समिध आधाने टेन्यग ६।३। १६२ ॥ तस्येदमित्यय । सामिधेन्यो मन्त्रः । मामिधेनी ऋक् ॥ विवाहे वाहादकल ॥ ६।३ . १६३ ॥ तभ्येटमित्यर्थे । अत्रिभरबाजिका ॥ अदेवासुरादिभ्यो वैरे ॥६।३।१६४ ॥ द्वन्द्वेभ्यस्तस्येदमर्थे विवाहे ऽकल् । बाभ्रवशालङ्कायनिका। अदेवादीति किम ! | देवासुरम् । क्षासुरम् ॥ नटानृत्ते ध्यः ॥६।३।०६५ ।। तस्येटमर्थे । नटानामि नृत्य नाटय. म् ॥ छन्दोगौविस्थकयाज्ञिकबहुवृचाच धर्मनाम्नायसंघे ॥ ६।३।१६६ ।। नटान्तस्येदम ज्यः । छान्दोमधर्मादि । औ विथक्यम् । याज्ञिक्यम् । बहुवृत्यम् । नाटयम् || आथर्वणिकादणिकलुक्च ।। ६।। १६७॥ तस्येदर्थे धर्मादौ । आथर्वणः ॥ चरणादकञ् ।। ६ । ३ । १६८ ॥ तस्ये मर्थे धर्मादौ । काठको धर्मादिः । चारककः ॥ गोत्राददण्डमाण्.वशिष्ये ॥ ६।३ । १६९ ।। तस्येदमर्थेऽकञ् । औरगवकम् । अदण्डेन्यादि किम् ?। काण्वा दण्डमाणवाः शिष्या वा॥ रवतिकारोयः॥६।३।७०॥ गात्रार्थात्तस्येदपित्यः । रेवतिकीयाः शिप्याः । गौरग्रीवीयं शकटम् ।। कोपिञ्जलहस्तिपदादण ॥ ६॥ ३२१७१ ।। गोत्रात्तस्येदमित्यर्थे । कोपिलाः
%
41NEUMEtc