________________
| ||७१६|| टुडु भृंग पोषणे च भृंग भरणे वा । भरुः समुद्रः वर्णिः भर्ता च । मृत् प्राणत्यागे । मरुः निर्जलो देशः गिरि । तरुः वृक्ष: । त्सर छद्मगतौ त्सरुः आदर्शखड्गादिग्रहणप्रदेशः वञ्चकः क्षुरिका च । तनूयी विस्तारे । तनुः देहः सूक्ष्मश्च । धन धान्ये सौत्रः । धनुः अस्त्रं दानमानं च । अनकू प्राणने | अनुः प्राणः । अनु पश्चादाद्यर्थे ऽव्ययम् । मनिच् ज्ञाने । मनूयी बोधने वा । मनुः प्रजापतिः । मद्गुः जलवायसः । शीक स्वप्ने । शयुः अजगरः स्वप्नः आदित्यश्च । वट वेष्टने । बटुः माणवकः । कटे वर्षावरणयोः । कटुः रसविशेषः । पट गतौ । पटुः दक्षः । गड सेचने । गडुः घाटामस्तकयोर्मध्ये मांसपिण्डः स्फोटच । चंचू गतौ । चचुः पक्षिमुखम् । असवः प्राणाः । वसं निवासे । वसु द्रव्यं तेजो देवता च । वसुः कश्चिद्राजा । त्रपु लोहविशेषः । शृशू हिंसायाम् । शरुः क्रोधः आयुधः हिंस्रश्च । स्वरुः प्रतापः वज्रः वज्रास्फालनं च । स्नेहः चन्द्रमाः सन्निपातजो व्याधिविशेषः पित्तं वनस्पतिश्च । क्लिदौच आर्द्रभावे । क्लेदुः क्षेत्रं चन्द्रः । भगम शरीरभद्गश्च । क्लेदयतीति क्लेदुः चन्द्रमा इत्यन्ये । कदु रोदनाह्नानयोः । कन्दुः पाकस्थानम् सूत्रोतं च क्रीडनम् । इदुं परमैश्वर्ये । इन्दुः चन्द्रः । विदु अवयवे । बिन्दुः विप्रुट् । अन्धण दृष्युपसंहारे । अन्धः कूपः व्रणश्च । बन्धंश् बन्धने । बन्धुः स्वजनः । बन्धु द्रव्यं । अण शब्दे । अणुः पुद्गलः सूक्ष्मः रालकादिश्च धान्यविशेषः । लोष्टि संघाते । लोदुः मृत्पिण्डः । कुन्थथ संक्लेशे । कुन्थुः सूक्ष्मजन्तुः ॥ स्यन्दिसृजिभ्यां सिन्धुरज्जौ च ॥ ७१७ ॥ आभ्याम्मुः प्रत्ययोऽनयोश्च यथासंख्यं सिन्धु रज्ञ इत्यादेशौ भवतः । स्यन्दौर स्रवणे | सिन्धुः नदः नदी समुद्र । सृजेत् विसर्गे, सृजिंच विसर्गे वा । रज्जुः दवरकः ॥ पंसेर्दीर्घश्च ॥ १८ ॥ इत्यस्मादुः प्रत्ययो दीर्घश्वास्य भवति । पाशुः पार्थिवं राजः ॥ अशेरान्नोऽन्तश्च ।। ७१९ ॥ अशौटि व्याप्तावि त्यस्मादुः प्रत्ययोऽकाराच्च परो नोऽन्तो भवति । अंशुः रश्मिः सूर्यश्व । प्रांशुः दीर्घः ॥ नमेर्नाक् च ॥ ७२० ॥