________________
MO5
& निदाघः यवासकः तेजश्च । कुषश निष्कर्षे । कुक्षिः जठरम् । अशौटि व्याप्तौ । अलि नेत्रम् ॥ गोपादेरनेरसिः॥ हेमप्रभारी
| ७०८ ॥ गोप इत्यादिभ्यः परादनक् प्राणने इत्यस्मात् असिः प्रत्ययो भवति । गोपानसिः सौंधाग्रभागच्छदिः । उणादयः
चित्रानसिः जलचरः। एकानसिः उज्जयनी । वाराणसिः काशी नगरी ॥ वृधपसाभ्यो नसिः ॥७०९॥ एभ्यो प्रक० १३॥ नसिः प्रत्ययो भवति । वृकुट वरणे । वर्णसिः तरुः । धुंग धारणे । धर्णसिः शैलः लोकपालः जलं मावा च । पृश ड्र
पालनपूरणयोः । पर्णसिः जलघरः उलूखलं शाकादिश्च । वृशु वरणे वर्णसिः भूमिः पोंच अन्तकर्मणि । त सानसिः स्नेहः नखः हिरण्यम् ऋणं सखा सनातनश्च ॥ त्रियो हिक् ॥ ७१० ॥ ब्रीश् व
रणे इत्यस्मात कित् हिः प्रत्ययो भवति । व्रीहिः धान्यविशेषः ॥ तृस्तृतन्द्रितत्र्यविभ्य ईः ॥ ७११ ॥ एभ्य ई.प्र.४ &ात्ययो भवति । तृप्लवनतरणयोः । तरीः नौः अग्निः वायुः प्लवनश्च ।। स्तृगश आच्छादने । स्तरीः तृणं धूमः मेघः
नदी शय्या च । तन्द्रिः सादमोहनयोः सौत्रः। तन्द्रीः मोहनिद्रा । तन्त्रिण कुटुम्बधारणे । तन्त्रीः शुष्कस्नायुः वादि| वीणा आलस्यं च । अव रक्षणादौ । अवीः प्रकाशः आदित्यः भूमिः पशुः राजा स्त्री च ॥ नडेणित् ॥ ७२ ॥ दा नडेः सौत्रादीः प्रत्ययः स च णिद्भवति । नाडी आयतशुषिरं द्रव्यम् अर्धेमुहूर्तश्च ॥ वातात् प्रमः कित ॥ ७१३ ॥
वानपूर्वपदात् प्रेणोपसृष्टात् माक् माने इत्यस्मात् किदीः प्रत्ययो भवति । वातप्रमीः वात्या अश्वः वातमृगः पक्षी श.. मीक्षश्च ॥ यापाभ्यां द्वे च ॥ ७१४ ॥ आभ्यां किदीः प्रत्ययोऽनयोश्च द्वे रूपे भवतः । यांक प्रापणे । ययीः मोक्ष| मार्गः दिव्यवृष्टिः आदित्यः अश्वश्च । पां पाने । पपीः रश्मिः सूर्यः इस्ती च ॥ ७१४ ॥ लक्षेोऽन्तश्च ॥ ७१५॥ ल लक्षीणू दर्शनाङ्कनयोरित्यस्मादीः प्रत्ययो मकारश्चान्तो भवति । लक्ष्मीः श्रीः ॥ भृमृतृत्सरितनिधन्यनिमनिम-21 Pस्जिशीवटिकटिपटिगडिचम्च्यसिवसित्रपिशस्वृस्निहिक्लिदिकन्दीन्दिविन्धन्धिवन्ध्यणिलोष्टिकुन्थिभ्य
15555555