SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ । मालुः ॥ तुमं दुःखम् ॥ यथामुखसम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७ । १ । ९३ ॥ यथामुखं प्रतिबिम्बम | • यथामुखीनः । सम्मुखीनः । अत एव निपातनादव्ययीभावः समोऽन्तलोपश्च ॥ सर्वादेः पथ्यङ्गकर्मपत्र पात्रशरा•वं व्याप्नोति ॥ ७ । १ । ९४ ॥ ईनः । सर्वपथीनो रथः । सर्वाङ्गीणस्तापः । सर्वकर्मीणोना । सर्वपत्राणो यन्ता । सर्वपात्रीणं भक्तम् । सर्वशरावीणः ओदनः || आप्रपदम् । ७ । १ । ९५ ॥ अस्मादमन्ताद् व्याप्नोतीत्यर्थे ईनः । आपदीनः पटः ॥ अनुपदं बखा ।। ७ । १ । ९६ ।। ईनः । अनुपदीना उपानत् ॥ अयानयं नेयः ॥ ७ ॥ १ | ९७ ॥ ईनः | अयानयीनः ॥ सर्वानमन्ति ॥ ७ । १ । ९८ ॥ ईनः । सर्वाभीनो भिक्षुः ॥ परोवरीणपरंपरी पुत्रपौत्रीणम् ॥ ७ । १ ९९ ॥ एतेऽनुभवत्यर्थे ईनान्ता निपात्याः । परोवरीणः अवरस्येत्वं । निपातनात् । परंपरीणः । पुत्रपौत्रीणः ॥ यथाकामानुकामात्यन्तं गामिनि ॥ ७ । १ । १०० ॥ ईनः । यथाकामीनः । अनुकामीनः । अत्यन्तीनः ॥ पारावारं व्यस्तव्यत्यस्तं च ॥ ७ । १ । १०१ ॥ गामिनीनः । पारावारीणः । पारीणः । अवारीणः । अवारपारीणः ॥ अनुग्बलम् ॥ ७ । १ । १८२ ॥ गामिनीनः । अनुगवीनो गोपः ॥ अभ्यमित्रमोयश्च ॥ ७ । - १ । १०४ ॥ अलंगामिनी । येनौ च । अभ्यमित्रीयः । अभ्यमित्रयः । अभ्यमित्रीणः ॥ समांसमीनाद्यश्वीनाथप्रातीनागवीनसाप्तपदीनम् ॥ ७ । १ । १०५।। एते ईना निपात्याः । साप्तपदीनस्त्वीन अन्तः । समांसमीना गौः अद्यश्वीना गौः । अद्यप्रातीनो लाभः । आगवीनः कर्मकृत् । साप्तपदीनं सख्यम् ॥ अषडक्षाशितंग्वलं कर्मालंपुरुपादीनः ॥ ७ । १ । १०६ ॥ स्वार्थे । अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः । आशितं गवीनमरण्यम् । अलंकर्मणः । अलपुरुषीणः ॥ अदिक् स्त्रियां वाश्चः ॥ ७ । १ । १०७ || नाम्नः स्वार्थे ईनः । प्राचीनम् । प्राक् । प्राचीना शाखा । प्राची | अदिस्त्रियामिति किम १ । प्राची दिक् ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥ ७ ॥ अध्वानं येनौ ॥ ७ । १ । १०३ ॥ अलंगामिनि । अध्वन्यः । अध्वनीनः ॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy