SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ हेम प्रभा ९५ 11:56 १ | १०८ ॥ अश्वकः । अश्वकं रूपम् ॥ न नृपूजार्थध्वजचित्र ॥ ७ । १ । १०९ ॥ कः । चश्चातुल्यः पुरुष श्रश्वा | अर्हन् । ध्वजे सिंहः । चित्रे भीमः ॥ अपण्ये जीवनेः ॥ ७ । १ । ११० । को न । शिवशदृशः शिवः । अपण्य इति किम् ? । हस्तिकान् विक्रीणीते ॥ देवपथादिभ्यः ॥ ७ । १ । १११ ॥ संज्ञामतिकृत्योः को न तुल्ये । देवपथः । हंसपथः ॥ बस्तेरेयन् । ७ । १ । ११२ ॥ तस्य तुल्ये । वास्तेयी प्रणालिका ॥ शिलाया एयच ॥ ७ । १ । ११३ ॥ एयन् । शिलेयम् । शैलेयम् ॥ . शाखादेर्यः ॥ ७ । १ । ११४ ॥ तस्य तुल्ये । शाख्यः । मुख्यः ॥ द्रोर्भव्ये ॥ ७ । १ । ११५ ॥ तस्य तुल्ये यः । द्रव्यमयं ना स्वर्णावि च ॥ कुशाप्रादीयः ॥ ७ । १ । ११६ । तस्य तुल्ये । कुशाग्रीया बुद्धिः ॥ काकतालीयादयः ॥ ७ । १ । १२७ ॥ तस्य तुल्ये ईयान्ताः साधवः । काकतालीयम् । खछति बिस्वीयम् | अन्धकवर्तिकीयम् । अजाकृपाणीयम् । बहुवचनाद् घुणाक्षरीयमित्यादि ॥ श र्करादेरण || ७ । १ । ११८ ॥ तस्य तुल्ये । शार्करं दधि । कापालीकम् ॥ अः रूपल्याः ॥ ७ । १ । ११९ ॥ तस्य तुल्ये । सपत्नः ॥ एक. शलाकाया इकः ॥ ७ । १ । १२० ॥ तस्य तुल्ये । एकशालिकम | गोण्यादेश्चक‍ ।। ७ । १ । १२१ ॥ एकशालायास्तस्य तुल्ये । गौणिकम् । आङ्गुलिकम् । ऐकशालीकम || कर्कलोहिताहीकण च ।। ७ । १ । १२२ ।। तस्य तुल्ये इण् । शुवलोऽश्वः कर्कः । तस्य तुल्यः काकः । कार्किकः । लौहितीकः । लौहितिकः । वेविस्तृते शालशङ्कयौ ।। ७ । १ । १२३ ।। विशाल: । विशङ्कटः । कटः ।। ७ । १ । १२४ ॥ ६त्रिस्तृते । विकटः ॥ संप्रोःनेः सङ्कीर्णप्रकाशाधिक. समीपे ॥ ७ । १ । १२५ ॥ यथासंख्यं कटः । सङ्कटः । कः | उत्कटः । निकटः ॥ अवात्कुटारश्वावनते ।। ७ । १ । १२६ ॥ कटः । अवकुटारः । अवकटः ॥ नासानतितद्यतोष्टीटनारभ्रटम् ॥ ७ । १ । १२७ ॥ अवटीटम् । अवनाटम् । अवभ्रटं । नामानमनम् । तद्वद्वा नासादि ॥ arravaaefaeचिकश्चास्य ।। ७ । १ । १२८ ॥ नासानतौ तद्वति च । चिकिनम् । चिपिटम् चिक्कं । तडि प्रक० ९५
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy