SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ PERHGR1104618%AF%ER.Re-5 नासानमनं नासादि च ॥ विडथिरीसौ नीरन्ध्रे च ॥७।१ । १२९ ॥ नासानतितहतोः । निबिडम् । निविरीसं नासानमनं नासादि च ॥ क्लिन्नाल्लश्चक्षुषि चिल् पिल् चुल् चास्य ॥७।१।१३० ॥ चिल्लम् । पिलम् । चुल्लम् । चक्षुः ॥ उपत्यकाधित्यके ॥ ७।१।१३१॥ एतौ निपात्येते । उपत्यका गिर्यासन्ना भूः । अधित्यका पर्वताधिरूढा भूः॥ अवेस्संघातविस्तारे कटपटम् ।। ७ । १ । १३२ ॥ यथासंख्यम् । अविकटः संघातः । अविपटो विस्तारः ॥ पशुभ्यः स्थाने गोष्टः॥७।१ । १३३ ॥ गोगोष्ठम् । महिषीगोष्ठम् ॥ द्विवे गोयुगः ॥ ७।१।१३४ : पश्वर्थभ्यः । गोगोयुगम् ॥ षट्वे षड्गवः ॥७।१ । १३५ ॥ पश्वर्थेभ्यः । उष्ट्रपड्गवम् ॥ तिलादिभ्यः स्नेहे तैलः ॥७।१।१३६ ॥ तिलतैलः । सर्षपतैलः ॥ तत्र घटते कर्मणष्ठः ॥ ७।१।१३७ ॥ कर्मठः ॥ तदस्य सञ्जातं तारकादिभ्य इतः ॥७॥ १ ८ ॥ तारकितं नमः । पुपितस्तरुः । बहुवचनमाकृतिगणार्थम् ।। गर्भादप्राणिनि ॥७।१।१३९ । तदस्य सञ्जातमित्यर्थे इतः । गर्भितो ब्रीहिः ॥ प्रमाणान् मात्रट ॥७।१।१४० ॥ स्यन्तात्पष्टयर्थे । जानुमात्रमुदकम् । तन्मात्री भूः॥ हस्तिपुरुषाद्वाण ॥ ७ ॥ १।१४१ ॥ स्यन्तापमाणाषिष्टयर्थे । हास्तिनम् । हस्तिमात्रम् । हस्तिदघ्नम् । इस्तिद्वयसं जलम् । एवं पौरुषम् ॥ वोय दन्नट् द्वयसट् ॥७।१।१४२ ॥ ऊर्ध्वप्रमाणार्थात्स्यन्तात्पष्ठ्यर्थे । ऊल्दघ्नम् । ऊरुदयसम् । उरुमात्रम् | ऊर्ध्वमिति किम् ? । रज्जुमात्री भूः॥ मानादसंशये लुप ॥७।१।१४३ ॥ मानार्थ एव साक्षाद्यः प्रमाणशब्दो हस्तवितस्त्यादिर्न तु रज्वादिः तस्मात्प्रस्तुतस्य मात्रडादेः । हस्तः । वितस्तिः । मानादिति ||* किम् ? । ऊरूमानं जलम् । असंशय इनि किम् ? | शममात्रं स्यात् ।। दिगोः संशये च ॥७।१।१४४ ॥ मा. नान्तादसंशये प्रस्तुतमात्रडादेलूप् । द्विवितस्तिः। द्विपस्थः स्यात् ॥ मात्रट् ॥७।१।१४५ ॥ प्रथमान्तान्मानार्याषष्ठ्यर्थे संशये । प्रस्थमात्र धान्यम् ॥ शनशविंशतेः॥७॥ १। १४६ ॥ शन्नन्ताच्छदन्ताच संख्याशब्दाविंशति %96-9ARSHAN.ARUARY
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy